________________
श्रीतस्वार्थ
हरि० ४ अध्या
गत्यादि
| त्यादिना (१०२-१०) द्वौ सूयौं जम्बूद्वीपे, तापक्षेत्रानुसारात , एतच्चान्तः संकटं पहिर्विशालं, मूले च कुसुमाकृति, सप्तचत्वारिंश
ज्योतिष्क| योजनसहस्रादिमानं,यथोक्तम्-"सीयालीस सहस्सा दो अ सया जोयणाण तेवट्ठा । इअवीस सद्विभागा ककडमाइम्मि पेच्छ गरा ॥१॥" इत्यादि, 'लवणजले चत्वार' इत्यादि, यावद् 'इत्येवं मनुष्यलोके मानुषोत्तरपर्यन्ते द्वात्रिंशं सूर्यशतं द्वात्रिंशदुत्तरं, संपिण्डितं मत , चन्द्रमसामप्येष एव विधिः, सूर्यतुल्यत्वादिति, अष्टाविंशतिनक्षत्राणि अमिचिना सह, अष्टाशी तिर्ग्रहाः भस्मराश्यादयः,षदक्षष्टिः सहस्राणि नव च शतानि पञ्चसप्तत्यधिकानि ताराकोटाकोटीनामिति,कोटीनां कोट्यः एतावत्यः एकैकस्य चन्द्रमसः परिग्रह इति, इह च सूर्याः चन्द्रमसो ग्रहा नक्षत्राणि च तिर्यग्लोके भवन्ति, शेषास्तूर्ध्वलोके ज्योतिप्काः तारालक्षणा इति वृत्तिकारामिप्रायः तद्वाहुश्रुत्यादविरुद्ध एव, अष्टादशयोजनशतोच्छितत्वेऽपि | तिर्यग्लोकस्य अधऊर्ध्वादिभावो भवत्यविरोधात्, अष्टचत्वारिंशद'इत्यादि, इह सूर्यमण्डलविष्कम्भ इति सूर्यविमानविष्कम्भः, षट्पंचाशयोजनकषष्टिभागा इति, ग्रहाणाम योजनं मण्डलविष्कम्भः गव्यूतं नक्षत्राणां, अयमेव सर्वोत्कृष्टायाः नारायाः, स्थित्येवेति गम्यते, क्रोशो मण्डलमानं, जघन्यायास्तु स्थित्यैव पञ्च धनुःशतानि, मण्डलविष्कम्भ इति वर्तते, विष्कम्भचिन्तया आयामश्चिन्तित एव, परिवर्तुलत्वाद्विमानानां,तेषामेव बाहल्यातिदेशमाह-'विष्कम्भावाहल्याश्च भवंति 'तात्स्थ्यात् तद्वयपदेशः' इति नीतः सूर्यादय एव गृह्यन्ते,तथा चाह-'सर्वे सूर्यादय'इति,नृलोक इति वत्तते,सूत्रोपन्यासाद् , 'बहिस्त्वि'त्यादि(१.३.४)वहिलोकात,किमित्याह-विष्कम्भयाहल्याभ्यामुदितलक्षणाभ्यां, मण्डलमानमिति वर्तते, किमित्याह-14 ||१९२॥ 'अतोद्धं भवती'त्यनन्तरोदिताद्विष्कम्भादिमानादद्धं भवति, अष्टचत्वारिंशद्योजनकपष्टिभागाश्च सूर्यविमानविष्कम्भः नृलोके बहिः
॥१९२॥
Jan Education n
ational
For Personal & Private Use Only