SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ IR ज्योतिष्कगत्यादि योजनावलम्बिनो भवंति अङ्गारादयः तथाऽनियतचारित्वाद्भरण्यो यावल्लम्बन्ते, इह किलाधस्ताभरण्य एव, सर्वोपरि स्वातिभीतश्चार्थ-IRI | नक्षत्रं, सर्वत्र दक्षिणतो मूलं,सर्वोत्तरतश्चाभीचीरिति,एतदिह समाद् भूमिभागात् ध्रुवकाश्रयेणेति 'ज्योतिषो वा देवा' इति ।। | विमानगज्योतिषः सम्बन्धिनो देवास्तेन दीव्यंति, ज्योतिरेव च भास्वरशरीरत्वाज्ज्योतिष्काः, स्वार्थे कन् । 'मुकुटेष्वि'४ अध्या०] | त्यादि, (१०२-२) मुकुटेषु चिह्नानि भवन्ति, शिरोमुकुटोपगूढानि प्रभामण्डलस्थानीयान्युज्ज्वलानि सूर्यादीनि, सूर्यस्य सूर्याकारं चन्द्रादीनां चन्द्राद्याकारमिति ।। मेम्प्रदक्षिणा नित्यगतयो नृलोके इति ॥४-१४॥ सूत्रम् ।। अपि ज्योतिष्का इति सूत्रसमुदायार्थः ॥ अवयवार्थमाह-'मानुषोत्तरे'त्यादिना (१-२-६) मानुषोत्तरो गिरिस्तत्पर्यन्तोनृलोक इत्युक्तं प्राक् तस्मिन् लोके ज्योतिष्काः--सूर्यादयः मेरुप्रदक्षिणा नित्यगतयो भवन्ति, एतदेव व्याचष्टे-मेरोः प्रदक्षिणा नित्या गतिरेषामिति, अनवरतप्रवृत्तेत्यर्थः,मेरुप्रदक्षिणा नित्यगतयो ज्योतिष्का इति,विमानभ्रमणशीलत्वे 'तात्स्थ्यात् तद्वयपदेश K इति,ध्रुवाभ्रमणेऽपि तत्तदेकदेशतया अविरोधः,कस्मिंश्चिदगच्छत्यपि स्कन्धावारप्रयाणवत् ,अथवा तत्रैव स्थाने ध्रुवभ्रमणादविरोधः, नास्य मेरुप्रादक्षिण्येन गतिरिति चेत्, न नाम, तदेकापादक्षिण्येऽपि तदपरप्रादक्षिण्यात् , एवं च मेरुप्रदक्षिणाऽनित्या गतिज्यों तिषामिति विगृह्यते, ततश्चायं वाक्यार्थः-मेरुप्रदक्षिणा अनित्या गतिः कषांचिद्भवति केषांचित्रित्येत्यप्यविरोध, एकादशस्वि'-10 .॥१९१॥ (१०२-९)त्यादि, एकादशस्वेकविशेष योजनशतेषु मेरोर्जम्बूद्वीपसम्बन्धिनः चतुर्दिशमिति दिक्शन्देन समानार्थो दिशाशब्दः, KI तमनुसन्धार्यतत् प्रदक्षिणं चरन्तीति, प्रादक्षिण्येन चरन्त्येव, न तिष्ठन्त्यपि, नृलोके एव, कियन्मानाश्चैते एतस्मिन्नित्याह-'तो' Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy