SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ अनशनावमौदर्ये | विशेषस्तद्विशिष्टं मरणं, अयमपि प्रवज्यादिप्रतिपत्तिक्रमेणैवायुषः परिहाणिमवबुद्ध्य त्यक्तनिःशेषोपकरणः स्थावरजंगमप्राणिविवश्रीतचार्थ- II जिंतस्थंडिलस्थाय्येकाकी कृतचतुर्विधाहारप्रत्याख्यानः छायाया उष्णे उष्णात् छायायां क्रामन् सचेष्टः सम्यग्ज्ञानपरायणः प्राणान् हरि० जहात्येतदिगिनीमरणं परिकर्मपूर्वकं चेति२, भक्तप्रत्याख्यानं तु गच्छमध्यवर्तिनः, स कदाचित्रिविधाहारप्रत्याख्यायी कदा९ अध्या० चिच्चतुर्विधाहारप्रत्याख्यानो वा, पर्यन्ते कृतसमस्तप्रत्याख्यानः समाश्रित्य मृदुसंस्तारकं समुत्सृष्टशरीराद्युपकरणममत्वः स्वयमेवोद्ग्राहितनमस्कारः समीपवर्तिसाधुदत्तनमस्कारो वा उद्वर्तनपरिवर्तनादि कुर्वाणः समाधिना करोति कालम् ,एतद् भक्तप्रत्याख्यानं मरणमिति ३॥ उक्तमनशनमवमौदर्यमुच्यते-अवमौदर्यमित्यवमं न्यून नामेत्यादि,अवमं न्यूनमुदरं यस्यासाववमोदर तद्भावोऽवमौदर्य-न्यूनोदरता, कवलप्रमाणनिरूपणार्थमाह-उत्कृष्टावकृष्टौ इत्यादि, उत्कृष्टो विकृत्य मुखविवरं यत्नतो महाप्रमाणः कृत्वा यः प्रक्षिप्यते अवकृष्टस्त्वयनलघुकस्तौ वर्जयित्वा मध्यमेन कवलेनाविकृतस्वमुखप्रमाणेनावमौदर्य कार्य, तच्च त्रिविधमवमौदर्य, तद्यथेत्यादिना प्रत्यक्षीकरोति, अल्पाहारावमौदर्यमुपाख़्वमौदर्य प्रमाणप्राप्तात् किंचिदूनावमौदर्यमिति, तत्राहारः पुंसो द्वात्रिंशतकवलप्रमाणः,कवलाष्टकाभ्यवहारोऽल्पाहारावमौदर्य,उपाविमौदर्य द्वादश कवलाः, अर्द्धसमीपमुपार्द्ध द्वादश कवलाः, यतः कवल चतुष्टयप्रक्षेपात् सम्पूर्णम भवति, प्रमाणप्राप्ताहारो द्वात्रिंशत् कवलाः, स चैकेन कवलेन न्यूनं किंचिदूनावमौदर्य भवति, इतिशब्दः ॥४७३॥ प्रकारार्थः, प्रमाणप्राप्तावमौदर्य चतुर्विंशतिः कवलाः,त्रिविधावमौदर्ये एकैककवलहासेन बहूनि स्थानानि जायंते, सर्वाणि चावमौ | दर्यविशेषाः कवलपरिसंख्यानं चेति, पुरुषस्य द्वात्रिंशत् योषितोऽष्टाविंशतिः, अतो विभागः कार्यः॥ ॥४७३॥ Jan Education r ational For Personal Private Use Only
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy