SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ श्रीतस्वार्थ हरि० ९ अध्या० वृत्तिपरिसंख्यानमनेकविधमित्यादि, वर्तते यया सा वृत्तिः-भैक्ष्यं तस्य परिसंख्यानं-परिगणनं आगमविहितोऽभिग्रहो वा, परिगणनं दत्तीनां मिक्षाणां वा, तत्र दत्तिर्यदेकमुखेन प्रक्षिपति पात्रकादौ पटलकेन वा देहनकादिना वा, भिक्षा तु गृहस्ते-4. वृत्तिसंख्या| नोक्षिप्य यद्ददाति कडच्छकेनोदंकिकया वा, तत् परिगणनमेकां दत्तिं ग्रहीष्याम द्वे तिस्रो वा इत्यादि, एवं भिक्षाणामपि गणनं| | रसत्यागी गोचरप्रवेशकाले करोति, तद्यथेत्यादिना अभिग्रहानेकविधत्वं दर्शयति, उत्क्षिप्तान्तप्रान्तचर्यादीनामित्यादि उत्क्षिप्तं पट-2 लोदंकिकाकडुच्छुकादिनोपकरणेन दानयोग्यतया दायकेनोद्यातं तादृशं यदि लप्स्येत ततो ग्रहीष्यामः नाविशिष्टमित्युत्क्षिप्तचर्या| उत्क्षिप्ताभ्यवहरणमिति, तथाऽपरो निक्षिप्तचरकः पूर्वोक्त विपरीतग्राही, आदिशब्दाढन्ये चाभिग्रहका वाच्याः, अन्तचरको. | रूक्षकौद्रवौदनारनालादिग्राही, प्रान्तचरकः शीतलोदनादिग्राही, इत्थमुत्क्षिप्तचर्यादीनामन्यतममभिग्रहमभिगृह्य पर्यटति भिक्षायै, | सक्तुकुल्माषौदनादीनां चोत्पन्नेन द्रव्यक्षेत्रकालभावविभक्तान् अभिग्रहान् सूचयति,तद्रव्यतःसक्तून् कुल्मापान् तक्रौदनमादिशब्दात्तऋतेमनमाचाल्मपर्णकं मण्डकान् वा ग्रहीष्ये,क्षेत्रतो देहली जंघयोरन्तःकृत्वा कालतो विनिवृत्तेषु सर्वमिक्षाचरेषु भावतो हसनरोदनादिव्यावृतो निगडादिबद्धो अक्ताक्षः कृतमालः अन्यो वा दायको ददाति चेत् तदेवमन्यतमं द्रव्याद्यमिगृह्य शेषप्रत्याख्यानं तप इति॥ रसपरित्यागो इत्यादि, रस्यन्ते-अद्यन्तेऽतिशयेन रसास्तान् , परित्यागो हि तत्परिहारः, सोऽनेकप्रकारः, तद्वहुत्वादेव तद्यथेत्यादिना रसान् प्रत्यक्षीकरोति, मद्यमांसमधुनवनीतादीनामित्यादि (१९९-९) तत्र मद्यं गुडपिष्टद्राक्षाखजूरादिद्रव्य|संभारोपजातं मदसामर्थ्य विषगरादिवजीवमस्वतंत्रं करोति, अस्वतंत्रः स्वतन्त्रस्य तादृशः कार्याकार्यविवेकशून्यः, मांसं- ४७४॥ सर्वशास्त्रप्रतीतं तस्य परित्यागः श्रेयानिति, मधु त्रिप्रकार-माक्षिकं कोन्तिकं भ्रामरं च, तदपि प्राण्युपघातनिष्पन्नमेवेति परिहार्य, ॥४७४॥ Jan Education r ational For Personal Private Use Only
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy