SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ श्रीतवार्थहरि० चारित्र भेदाः ९अध्या द्विविधं तपो-बाह्यामभ्यन्तरं च, तत्र बाह्याभ्यन्तरशब्दार्थः प्राग निरूपितः, तदेकेक पोढा--तत्र बाह्यस्य ताबद्भाष्यकारो भेदा-१ नाचष्टे पडपि मूत्रं विवृण्वत् अनशनं अवमौदर्य वृत्तिपरिसंख्यानमित्यादि (१.८-१३) प्राक् प्रकृतः सम्यक्शब्दोऽनुवर्त्तते, म च विशेषणं, सम्यगनशनं सम्यगवमौदर्यमेवं सर्वत्र वृत्तिपरिसंख्यानादिष्वपि, किं पुनर्विशेषेण व्यावय॑ते !, गृपशत्रु| तस्करकृताहारनिरोधादि, तथा पक्तिनिमित्तमाजीवादिहेतोरुपहतभावदोषस्य न हि मंयमरक्षणं न च कर्मनिर्जरेत्यतः सम्यग्ग्रहणं, यस्तु प्रवचनोदितं श्राद्धनास्वसामर्थ्यापक्षो द्रव्यक्षेत्रकालभावाभिज्ञः क्रियास्वाल्हादी उपपन्नाहोरात्राभ्यन्तरयायि करोत्यनशनादितपः म कर्मनिर्जराभाग्भवतीर्थः, एवमर्थ अनुवर्त्य सम्यग्ग्रहणं, यालतपःप्रतिषेधार्थ च, संयमः सप्तदशभेदा उक्तः, चारित्रं वा पंचप्रकारं संयमः, तत्परिपालनाय रसत्यागादिसम्यक्तपो भवति, कर्म-ज्ञानावरणादि तस्य | निर्जरा आत्मप्रदेशेभ्यः परिशटनं यथोक्तं यद्विशेषणादुपचितो वेत्यादि, तपश्च प्रायः सर्वसमयेषु प्रतीतं शुभाशुभकर्मक्षयायेत्येवं कर्मनिर्जरणार्थ चैत्यक्तं, चशब्दः समुच्चयार्थः, चतुर्थषष्ठाष्टमादीत्यादिना, अशनं-आहारस्तत्परित्यागोऽनशनं, तद् द्विधा-इन्वर यावजीविकं च, तत्रत्वरं नमस्कारसहितादि, चतुर्थपण्मासपर्यवसानमित्वरमनशनं भगवतो महावीरस्य तीर्थे, यावजीविकं च त्रिविधं-पादपोपगमनं इंगिनी भक्तप्रत्याख्यानमिति, तत्र पादपोपगमनं द्विधा-मव्याघातमव्याघातं च, मतो | ह्यायुपो यदुपक्रान्तिः क्रियते समुपजातव्याधिना उनानमहावेदनेन वा तत् सव्याघातं, निर्व्याघातं, तु प्रव्रज्याशिक्षापदादिक्रमेण | जराजर्जरितशरीरः करोति, यदुपहितचतुर्विधाहारप्रत्याख्यानो निर्जन्तुकं स्थण्डिलमाश्रिय पादप इवैकेन पाइँन निपतत्यपरिस्पन्दस्तावदाम्ने प्रशस्तध्यानव्यापृतान्तःकरणः यावदुन्क्रान्तप्राणस्तदेतत् पादोपगमनाख्यमनशनं, इंगिनी-श्रुतविहितः क्रिया ॥४७२॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy