SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ श्रीतार्थ हरि० ९ अध्या० | ४७१ ।। Jain Education International | मीरणेन संधुक्षमाणः कपायानिश्चरणेन्धनमामूलतो दहन् प्रच्यवते, प्रतिविशिष्टाध्यवसायादिति, क्षाविकी तु श्रेणिरनन्तानुबंधिनो मिध्यात्वमिश्रसम्यक्त्वानि अप्रत्याख्यानप्रत्याख्यानावरणे नपुंमकस्त्रीवेदौ हास्यादिषट्कं पुंवेदं संज्वलनाश्च. अस्यास्त्वाहारोहकः अन| न्तानुबन्धिनो युगपदेव क्षपयन्त्यन्तर्मुहूर्त्तेन, ततः क्रमेण दर्शनत्रिकं ततः प्रत्याख्यानाप्रत्याख्यानावरणे युगपदेव क्षपयितुमारभते, मध्यभागे चैषामिमाः पोडश प्रकृतीः क्षपयति, नरकतिर्यग्गी एनदानुपूर्व्या एकद्वित्रिचतुरिन्द्रियजातयः आतपोद्योतत्रमस्थावरचादर सूक्ष्मनामानि ततो निद्रानिद्रां प्रचलाप्रचलां स्त्यानर्द्धि, ततोऽष्टानां शेषं ततोऽनुदीर्ण वेदं जघन्यं पूर्ववत्, ततो हास्यादिपदकं, ततोऽप्युदितं वेदं ततो संज्वलनानामेकैकं क्रमेण क्षपयति, मावशेषे च पूर्वसंज्वलनकपाये उत्तरं क्षपयितुमारभते, सर्व शेषं चोनरेणैव सह क्षपयति यातत् संज्वलन लोभसंख्येयभागः, तमपि संख्येयभागमसंख्येयानि खंडानि कृत्वा प्रतिसमय मेकैकं खंड क्षपयति तदा सूक्ष्मसम्परायसंयमी भवति, तदा सूक्ष्ममोहनीयोपशमे तु एकादशगुणस्थानप्राप्तः उपशान्तकपायो यथाख्यातसंयमो भवति, क्षपकस्तु सकलमोहार्णवमुत्तीणों निर्ग्रन्थाय यथाख्यातसंयमीजायते, अथशब्दो यथाशब्दाथों, यथा ख्यातः संयमी भगवता तथाऽसावेव, कथं च आख्यातः ?, अकपायः, स चैकादशद्वादशयोर्गुणस्थानयोः, उपशान्तत्वात् क्षीणत्याच कषायाभाव इति, एवं पंचविधं चारित्रं अष्टविधकर्म्मचयरिक्तीकरणात, तद्वा पुलाकादिषु विस्तरेण वक्ष्यामः ( १९८ - १०) पुलाकादिस्तत्र उपरिष्टान पुलाकादिभेदेषु सामायिकादिः संयमः पंचप्रकारोऽपि पंचसु पुलाकादिनिग्रन्थेषु विस्तरेण प्रपंचेन भावयिष्याम | इति । उक्तं चारित्रं प्रकीर्णकं च तपः, सम्प्रत्यनशनादिकं तपो भव्यते अनशनाव मौदर्यवृत्ति परिसंख्यानरम परित्याग विविक्त शय्याssसनकायक्लेशा बाह्यं तपः ॥ ९-१९ ॥ सूत्रम् ॥ For Personal & Private Use Only CODEDCOCOCC! चारित्रभेदाः ॥ ४७१ ॥ www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy