________________
ति, एवमेष परिहारविशुद्ध
चारित्र
श्रीतस्वार्थ
हरि० ९अध्या०
पण्मासायधिक परिहारतपः प्रतिपद्यते, तम्य चकोऽनुपरिहारीभवति, तन्मध्येऽपरश्वेकः कल्पस्थित इति, एवमेष परिहारविशुद्धः संयमोऽष्टादशभिर्मासैः परिसमाप्तिमुपयाति, परिसमाप्ते तु तस्मिन् पुनस्तदेव केचित् परिहारतपः प्रतिपद्यन्ते स्वशक्त्यपेक्षया केचिट्ठा .. जिनकल्पमपरं तु गच्छमेव प्रविशंतीति, परिहारविशुद्धिकाश्च स्थितकल्प एव प्रथमचरमतीर्थयोरेव, न मध्यतीर्थष्विति ३।।
सूक्ष्मसंपरायसंयमस्तु श्रेणिमारोहतः प्रपततो वा भवति, श्रेणिरपि द्विप्रकाग-औपशमिकी क्षायिकी च, तत्रौपशमिकी | | अनन्तानुबंधिनो मिथ्यात्वादित्रयं नपुंसकतीवेदी हास्यादिपदकं पुंवेदः अप्रत्याख्यानप्रत्याख्यानावग्णाः संज्वलनाचेति अम्याश्च
प्रारंभकोऽप्रमत्तसंयतः, अपरं तु बुवने-अविरतदेशप्रमत्ताप्रमत्तविरतानामन्यतमः प्रारभते, म चानन्तानुबंधिनश्चतुरोपि ममकम | शमयति अन्तर्मुहर्तेन, ततो दर्शनत्रिकं, तत उदीर्णपुमानारोहन नपुंसकं वा वेदं, ततः स्त्रीवेदं, योषिदारोहंती प्राग नपुंसकवेद, ततः पुरुपवेद, तृतीयप्रकृतिरपि आरोहन प्राक स्त्रीवेदं, ततः पुंवेदं, नतोऽपि हास्यादिपटक, ततो नपुंमकवेदं, ततोऽप्रत्याख्यानानां . प्रत्याख्यानावरणानां च युगदेव द्वौ क्रोधौ, पश्चात् संज्वलनक्रोधान्तरितौ शमयति पुनः द्वौ मानौ, पश्चात् संज्वलमानं, पुन माये, ततः संज्वलनमायां, पुनद्वौ लोभी पश्चात् संज्वलनलोभं संख्येयानि खंडानि कृत्वा क्रमेण चोपशमय्य पश्चिमखंडमसंख्ये| यानि खंडानि करोति, ततः प्रतिसमयमसंख्येयभागमुपशमयन् ममस्तमन्तमुहत्तेन शमयति, तांश्चासंख्येयान भागान् शमयन | सूक्ष्मसंपरायसंयमीभवति, अत्यन्तविशुद्धाध्यवसायो दशमगुणस्थानवर्ती श्रेण्यारोहे वर्तमानम्य शुद्धमवतरतः संक्लिष्ट, सूक्ष्मः| इलक्ष्णावयवः कषायः संसारभ्रान्तिहेतुर्यत्र तत् मूक्ष्मसंपरायं, स चोपशान्तकपायोऽपि म्वल्पप्रत्यायलाभात् दग्घांजनदुमवदुदकसेचनादिप्रत्ययभाजोऽकुरादिरूपेण भश्मच्छन्नाग्निवद्वा, तदिधनादिप्रत्ययस्वरूपमुपदर्शयतिः, तद्वदमौ मुखवस्विकादिषु ममन्वम
॥४७०||
॥४७०॥
Jan Education r
ational
For Personal Private Use Only