SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ श्रीनच्चार्थहरि० अध्याय भेदाः तीर्थकरशिष्याणां सामान्यमामायिकपर्यायच्छेदो विशुद्धतरायां सर्वसावद्ययोगविरतावस्थानं विविक्ततरमहावतारोपणं छेदोपस्था-10 |प्यसंयमः,छेदोपस्थापनमेव छदोपस्थाप्य,पूर्वपर्यायच्छेद मति उत्तरपर्याय उपस्थान भावे यतो विधानात् , तदपि द्विधा-निरतिचार- चारित्र मातिचाग्भेदन, नत्र शैक्षस्य निरतिचारमधीतविशिष्टाध्ययनविदः, मध्यमतीर्थकरशिष्यो वा यदोपसम्पद्यते चरमतीर्थकरशिष्या|णामिति, मातिचारं तु मूलगुणस्थानस्य पुनर्वतारोपणाच्जदोपस्थाप्यं. उभयं चैतन् सातिचारं निरतिचारं च स्थितकल्प एव आद्यान्ततीर्थकरयोग्वेत्यर्थः २। परिहारः-तपोविशेषस्तेन विशुद्धिकं चेति, तदपि द्वेधा-निर्विश्यमानकं निर्विष्टकायिकं च, तत्र निर्विश्यमानकमासेव्यमानकं, परिभुज्यमानकमित्यर्थः, निर्विष्टकायिकमासेवितमुपभुक्तं, तत्महयोगात् तदनुष्ठायिनोऽपि निविश्यमानकाः, निर्विष्टकायिकास्तु निविष्टः कायो येपामस्ति ने निर्विष्टकायिकाः तत्सहयोगात् तेनाकारेण तपोऽनुष्ठानद्वारण परिमुक्तः कायो यैरिति, परिभुक्ततादृग्विधतपमो निविष्टकायिका इत्यर्थः, परिहारविशुद्धिकं च तपः प्रतिपमानां नवको गच्छः, तत्र परिहारिणश्रन्धारः अनुपरिहारिणोऽपि चत्वारः, कल्पस्थित एकः, वाचनाचार्य इत्यर्थः, सर्वे च ने श्रुताधतिशयमसम्पन्नाः तथापि रुच्या कल्प| स्थित एकः कश्चिदवस्थाप्यते, तत्र ये कालभेदेन विहितं तपोऽनुतिष्ठं ते परिहारिणः, नियताचाम्लभक्तास्त्वनुपरिहारिणः, तेषा| मेवासि मगम्तपुद्गलानां (शिशिरादितपोवना) परिहारिणां महायके वर्नते. कास्थितोऽपि नियताचाम्लभक्त एव, तच्च तपः। परिहारिणां ग्रीष्मे चतुर्थषष्ठाष्टमभक्तलक्षणं जघन्यमध्यमोन्कृष्टक्रमेणैव गिशिरकाले पष्ठाष्टमदशमानि जघन्यमध्योत्कृष्टानि वर्षास्वष्टमदशमद्वादशभक्तानि, जघन्यमध्यमोत्कृष्टानि, पारणकालेऽप्याचाम्लमेब पारयति, उक्तविधानं तपः पण्मासं कृत्वा परिहारि ||४६९|| | णोऽनुपरिहाग्न्यिं प्रतिपाने, अनुपरिहारिणोऽपि परिहारिणो भवंति, नेऽपि पण्मामान विदधते तपः, पश्चात् कल्पस्थित एकाक्येव ॥४६॥ Jan Education International For Personal & Private Use Only
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy