SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ | विशेषणमित्याह-प्रतिषेधं व्यावर्त्तयति, बन्धं च विशेषयतीति, जघन्यगुणानामिति प्रकृतः प्रतिषेधस्तं व्यावर्त्तयति, यथाऽधिकृतं श्रीतत्त्वार्थ-|च बन्धं विशिनष्टि, गुणवैषम्ये सति सदृशानां गुणद्वयाधिकानां बन्धो भवतीत्येवम् ॥ 'अत्राहे त्यादि (१३५-२०) सम्बन्ध-17 बन्धहरि ग्रन्थः, अत्रौत्सर्गिके सापवादे बन्धलक्षणे प्रतिपादिते सत्यज्ञानतः पृच्छति-परमाणुषु केवलेषु स्कन्धेषु च तदेकत्वपरिणामरूपे परिणामः ५ अध्या० ये स्पर्शादयो गुणास्ते किं व्यवस्थिता-नित्याः तेष्वण्वादिषु आहोश्विदव्यवस्थिता-अनित्या इति,अत्रोच्यते समाधिः-अव्यवस्थिताः-अनित्या इति, कुत इत्याह-परिणामात् , त एव हि द्विप्रदेशिकादिस्कन्धपरिणताः परिणमन्ते परिमण्डलादिसंस्थान| रूपेण, व्यवस्थितत्वे त्वयं नोपपद्यते, तथैकत्वादिव्यवस्थानेनेव्यभिप्रायः, अत्राहेत्यादि (१३६-३) पुनरपि द्वयोरणुस्कन्धायोः गुणबन्धे सति तुल्यगुणयोर्विषमगुणयोर्वा संख्यया कथं परिणामो भवति?, कः कथं परिणामयतीति,अत्रोच्यते बन्धे समाधिको पारिणामिकाविति ॥ ५-३६ ॥ सूत्रम् ॥ । बन्धयोग्यतायां समाधिको संख्यागुणाभ्यां परिणामकाविति सूत्रसमुदायार्थः । अवयवार्थ त्वाह-'बन्धे सती'त्यादि (१३६-६) यन्धे-संयोगे सति च बन्धयोग्यतया स समगुणः-तुल्यगुणः संख्यया समगुणस्य अपरस्य संख्ययैव परिणामको भवति, यथा द्विगुणस्निग्धो द्विगुणरूक्षस्य, रूक्षो वा स्निग्धस्य, परिणामवैचित्र्यात्, सदृशानां वन्धप्रतिषेधः, तथाऽधिकगुणः संख्यया | हीनगुणस्य इत्येव परिणामको भवति, यथा त्रिगुणस्निग्धः एकगुणस्निग्धस्येति, स एकगुणोऽपि त्रिगुणतामापाद्यते, कस्तूरि॥२४९॥ कांशानुविद्धविलेपनवत् ।। 'अबाहे'त्यादि (१३६-७) अत्राहोक्तं भवता इहैव,किमित्याह-द्रव्याणि धर्मादीनि जीवाश्चेति, ॥२४९॥ एवं पश्च द्रव्याणीत्युक्तं सामान्येन, तत्तु किमुद्देशतः एव तथाभिधानादिमात्रादेव द्रव्याणां धर्मादीनां प्रसिद्धिः परिज्ञान-IN माधिको संख्यामा समगुणः स्य, पनि Jan Education international For Personel Private Use Only
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy