________________
| विशेषणमित्याह-प्रतिषेधं व्यावर्त्तयति, बन्धं च विशेषयतीति, जघन्यगुणानामिति प्रकृतः प्रतिषेधस्तं व्यावर्त्तयति, यथाऽधिकृतं श्रीतत्त्वार्थ-|च बन्धं विशिनष्टि, गुणवैषम्ये सति सदृशानां गुणद्वयाधिकानां बन्धो भवतीत्येवम् ॥ 'अत्राहे त्यादि (१३५-२०) सम्बन्ध-17 बन्धहरि ग्रन्थः, अत्रौत्सर्गिके सापवादे बन्धलक्षणे प्रतिपादिते सत्यज्ञानतः पृच्छति-परमाणुषु केवलेषु स्कन्धेषु च तदेकत्वपरिणामरूपे
परिणामः ५ अध्या०
ये स्पर्शादयो गुणास्ते किं व्यवस्थिता-नित्याः तेष्वण्वादिषु आहोश्विदव्यवस्थिता-अनित्या इति,अत्रोच्यते समाधिः-अव्यवस्थिताः-अनित्या इति, कुत इत्याह-परिणामात् , त एव हि द्विप्रदेशिकादिस्कन्धपरिणताः परिणमन्ते परिमण्डलादिसंस्थान| रूपेण, व्यवस्थितत्वे त्वयं नोपपद्यते, तथैकत्वादिव्यवस्थानेनेव्यभिप्रायः, अत्राहेत्यादि (१३६-३) पुनरपि द्वयोरणुस्कन्धायोः गुणबन्धे सति तुल्यगुणयोर्विषमगुणयोर्वा संख्यया कथं परिणामो भवति?, कः कथं परिणामयतीति,अत्रोच्यते
बन्धे समाधिको पारिणामिकाविति ॥ ५-३६ ॥ सूत्रम् ॥ । बन्धयोग्यतायां समाधिको संख्यागुणाभ्यां परिणामकाविति सूत्रसमुदायार्थः । अवयवार्थ त्वाह-'बन्धे सती'त्यादि (१३६-६) यन्धे-संयोगे सति च बन्धयोग्यतया स समगुणः-तुल्यगुणः संख्यया समगुणस्य अपरस्य संख्ययैव परिणामको भवति, यथा द्विगुणस्निग्धो द्विगुणरूक्षस्य, रूक्षो वा स्निग्धस्य, परिणामवैचित्र्यात्, सदृशानां वन्धप्रतिषेधः, तथाऽधिकगुणः संख्यया |
हीनगुणस्य इत्येव परिणामको भवति, यथा त्रिगुणस्निग्धः एकगुणस्निग्धस्येति, स एकगुणोऽपि त्रिगुणतामापाद्यते, कस्तूरि॥२४९॥ कांशानुविद्धविलेपनवत् ।। 'अबाहे'त्यादि (१३६-७) अत्राहोक्तं भवता इहैव,किमित्याह-द्रव्याणि धर्मादीनि जीवाश्चेति,
॥२४९॥ एवं पश्च द्रव्याणीत्युक्तं सामान्येन, तत्तु किमुद्देशतः एव तथाभिधानादिमात्रादेव द्रव्याणां धर्मादीनां प्रसिद्धिः परिज्ञान-IN
माधिको संख्यामा समगुणः स्य, पनि
Jan Education international
For Personel Private Use Only