SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ बंधाभावे श्रीतचार्थ हरि० ५ अध्या हे'त्यादि(१३३.११) सम्बन्धग्रन्थः, किमविशेषेण गुणवैषम्ये सति संख्यया सदृशानां स्निग्धत्वेन बन्धो भवति, एकगु| णस्निग्धादेविगुणाद्यनन्तगुणावसानस्निग्धादिनाऽपीति, अत्रोच्यते, नाविशेषेण गुणवैषम्ये, किन्तु द्वयधिकादिगुणानां त्विति ॥५-३५ ॥ सूत्रम् ।। समुदायार्थः प्रकटः । अवयवार्थ त्वाह-'द्वयधिकादिगुणानां त्वि'त्यादिना, (१२५-९) द्वाभ्यां गुणविशेषाभ्यां अन्यमादधिको यः परमाणुः स आदिउँपां गुणानां ते द्वयधिकादिगुणाः, गुणशब्दोऽत्र गुणिवचनः, गुणवंतो गुणाः, परमाणव इत्यर्थः, तेपां द्वथधिकादिगुणानां अणूनां सदृशानां बन्धो भवति, सदृशानामिति स्नेहसामान्यं चाश्रित्य सादृश्यं, तद्यथा-'स्निग्धस्येत्यादिना उदाहरति, एकगुणस्निग्धस्येत्यनुक्तेऽपि संख्या गम्यते, गुणश्च सामर्थ्यात् तद्विगुणाभ्यधिकस्निग्धेनाणुना, द्वाभ्यां हि गुणविशेषाभ्यामेकगुणस्निग्धादधिकः तेन सहास्ति बन्धः, यथैकगुणस्निग्धः एकस्ततोऽन्यस्त्रिगुणस्निग्धः, अत्र एकगुणस्निग्धस्य एकः समानगुणः त्रिगुणस्निग्धेऽणौ शेषेण गुणद्वयेनाधिकः, द्विगुणाद्यधिकस्निग्धेनेत्यादिग्रहणादेकगुणस्निग्धस्य चतुगुणपंचगुणादिस्निग्धेनापि बन्धसिद्धिः, तथा द्विगुणाद्यधिकस्निग्धस्यैकगुणस्निग्धेन सह सम्बन्धसम्भवः, ननु च प्रथमविकल्पे नास्ति कश्चिद्विशेषोऽस्य स्फुटः, सत्यं, न कश्चिद्भेदः, तथापि तथा द्वयादिवृत्तिरित्यनियतो बन्धभाव इति संदर्शनार्थः, एवं रूक्षस्य | द्विगुणाद्यधिकरूक्षेणेत्यपि भावनीयं,यावद् द्विगुणाद्यधिकरूक्षस्य रूक्षेणेति,एकादिगुणाधिकयोस्तु संख्यया सदृशयोः स्निग्धादिसा| दृश्येन किमित्याह-बन्धो न भवति, सामर्थ्यगम्यमेतद्विप्रतिप्रत्तिनिरासार्थमुपन्यस्तमिति गुरवः, अत्रे त्यादि,अत्राधि-| | कृतसूत्रे तुशब्दो व्यावृत्तिविशेषणार्थ इनि,व्यावृत्तिश्च विशेषणं चेति विग्रहः, ते अर्थो यस्य स तथोक्तः,कस्येह व्यावृत्तिः? किंवा ॥२४८॥ ॥२४८॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy