SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ श्री तत्त्वार्थहरि० ५ अध्या० ॥२५० ॥ Jain Education International | लक्षणा आहोश्विलक्षणतोऽपि व्यापकात् स्वरूपसिद्धिरिति, अत्रोच्यते लक्षणतोऽपि व्यापकात् प्रसिद्धिः, तदुच्यते व्यापकं लक्षणं, ननूत्पादव्ययधौव्ययुक्तं सदित्युक्तमेव, सत्यमेतदपि अन्यथोच्यते द्रव्योपाध्यनन्तधर्मत्वाद्वस्तुन इति । तदाहगुणपर्यायवद्रव्यमिति ।। ५-३७ ।। सूत्रम् ।। उभयवदिति सूत्रसमुदायार्थः । अवयवार्थं त्वाह-'गुणानि' त्यादिना (१३६ - १२ ) संख्येयादिसंख्यया समाख्यायमानत्वा| गुणाः- शक्तेर्विशेषरूपास्तान् लक्षणतो वक्ष्यामः 'द्रव्याश्रया निर्गुणा' इत्यत्र, पर्यायलक्षणमाह- भावान्तरं संज्ञान्तरं च पर्याय इति, भावादन्यो भावो भावान्तरं, समभिरूढनयाभिप्रायेणेदं न शकनपूर्दा रणाद्यर्थान्तरं, संज्ञान्तरं च तद्वाचकं इन्द्राद्येव, किमित्याह - पर्याय इति, आह / क इत्थमनयोर्विशेषः १. उच्यते तचतो न कश्चित् द्रव्यस्यैव ह्येते परिणतिविशेषाः, न | त्वेभ्यः केचिदन्ये गुणपर्याया इति, केवलं सहभाविनो गुणाः क्रमभाविनः पर्याया इति व्यवस्था/ अन्यथा रूपादीनामेवासौ परि णाम इति निश्चयः, तदुभयमित्यादि, तदुभयं व्यवहारनिश्चयात्मकं यत्र विद्यत इति यस्मिन् समानपरिणामरूपेऽस्ति तद् द्रव्यं भवति, एतदेव स्पष्टयति-गुणपर्याया इत्यादिना, गुणपर्याया यथोक्तलक्षणा अस्य द्रव्यस्य सन्ति, न जातुचित् निष्परिणामं द्रव्यं भवति, विकारलक्षणा चेयं षष्ठी यवानां धाना इति, यथा तेषामेव तथाभवनात् अस्मिन् वा सतीति परिणामयोरा| धाराधेयविवक्षायामेकं विज्ञानमित्यादि, एवं गुणपर्यायवदिति, एवं धर्मादिष्वप्यमूर्त्तधर्मापेक्षया योजनीयमिति । न चैतानि पंचैव द्रव्याणीत्याह कालश्चेत्येक इति ।। ५- ३८ ।। सूत्रम् ।। For Personal & Private Use Only द्रव्य लक्षणं ॥२५०॥ www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy