SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ श्रीतत्वार्थ हरि० ५ अध्या० कालस्य द्रव्यता न धर्मादीनि जीवान्तान्येवेति सूत्रसमुदायार्थः। अवयवार्थ त्वाह-'एके त्वाचार्या' इत्यादिना (१३६-१६) अन्ये नयवादान्तरप्रधानाः पुनराचार्या व्याचक्षते विशेषेण आचक्षते व्याचक्षते-व्यक्तीकुर्वन्ति, कथमित्याह-कालोऽपि द्रव्यमिति कालो-In |ऽपि, चशब्दोऽपिशब्दार्थः, विशिष्टमर्यादावच्छिन्नो तृतीयद्वीपसमुद्रान्तर्वर्ती मनुष्यादीनां बालत्वादिपरिणामहेतुः, बलाकाप्रसवे गर्जितध्वनिवत् , पापविरतौ वा प्रबोधवत् , द्रव्यमिति तथा तस्य परिणतिहेतुतया द्रवणात् , तथा चागमः-'अद्धासमय'त्ति, एकग्रहणं सूत्रान्तरपरिग्रहार्थ, यथोक्तं-"कोऽयं भंते ! कालत्ति बुच्चइ ?, गोअमा! जीवा चेवे "त्यादि, एके इत्थमाचक्षते, अन्ये । त्वन्यथेति, वर्तनादीनां सर्वत्र भावादिति । सोऽनन्तसमय इति ॥५-३९ ।। सूत्रम् ॥ । नैकोऽपरिणाम्येवेति सूत्रसमुदायार्थः। अवयवार्थ त्वाह--'स चैर्षे'त्यादिना (१३६-१८) स इति प्रक्रान्तपरामर्शः, एप इत्यनन्तरसूत्रोक्तः, चशब्दोऽनुकर्षणे, कालः प्रस्तुतः, किमित्याह-अनन्तसमयो नियमत एव, तत्रेत्यादि तत्रेति तस्मिन् काले एक एवापरासंपृक्तः वर्तमानसमयस्तत्प्रदेशः, अतीतानागतयोः पुनः समययोरतीतादित्वेन न वर्तमानवत् तद्भावेन अतीतादित्वविरोधात् तत्कार्याप्रसङ्गाच्च, अस्ति चान्येन स व्यवहारः सिद्धेभ्योऽतीतसमयराशेरसंख्येयगुणत्वेनाभिधानादिति । अचाहेत्यादि, (१३७-१) उक्तं भवता इहैव गुणपर्यायवद्रव्यमित्येतत् , तत्र गुणाः पर्यायव्यतिरिक्ताः, द्रव्ये के गुणा इति, पर्यायोपलक्षणमेतत् , अत्रोच्यते समाधिः द्रव्याश्रया निर्गुणा गुणा इति ।। ५-४० ॥ सूत्रम् ।। ॥२५॥ ॥२५१॥ For Personal Private Use Only
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy