SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ श्रीतत्त्वार्थ हरि० ७ अध्या० स्तेनाः-चौरास्तान् प्रयुंक्ते-हरत यूयं हरणक्रियायां प्रेरणमभ्यनुज्ञानं वा प्रयोगः तदाहतादानमिति तच्छब्देन स्तेनपरामर्षः | तैराहृतम्-आनीतं कनकवस्त्रादि तस्यादानं-ग्रहणं मूल्येन मुधिकया वा, विरुद्धराज्यातिक्रम इति, विरुद्धयोपयो राज्यं तस्या | तृतीयव तातीचाराः |तिक्रमम्-अतिलंघन आक्रमणं विरुद्धराज्यातिक्रमः, स चानेकप्रत्यपायः, हीनाधिकमानोन्मानमिति, हीनं-न्यून अधिकम्अतिरिक्तं मानोन्मानं मान-कुडवादिः उन्मानं च तुलादिः, हीनं मानोन्मानमन्यदानकाले करोति, स्वयं पुनः गृह्णन्नधिकं करोति, प्रतिरूपकव्यवहारः प्रतिरूपका-तत्सदृशः तस्य विविधं अवहरणं व्यवहारः-प्रक्षेपः यद् यत्र घटते बीह्यादिषु तैलादिषु पलं-IN ज्यादि तत्तत्र प्रक्षिप्य विक्रीणीत इति । सम्प्रति भाष्यमनुश्रियते-एत इत्यादि (१६०-१७) गतार्थ, तत्रेत्यादि, तत्र तेषु । अतिचारेषु स्तेनप्रयोगस्तावदयं-स्तेनेषु तस्करेषु सम्भवति हिरण्याद्यर्थः प्रयोगो हिरण्यादिप्रयोगः, हिरण्यं-रजतं घटिताघटितरूपमादिशब्दात् कनकं च, घर्घरादिमिग्रन्थि छित्त्वा गृहातीति, तथा क्षत्रखननकायेवंविधमुपकरणं नाणुव्रतिना निवर्तनीयं न | विक्रेयमिति, स्तेनैरित्यादि (१६०-१८) तस्करोपनीतस्य द्रव्यस्य रजतादेर्मुधा-विना मूल्येन क्रयेण वा स्वल्पप्रदानेन ग्रहणं, तदाहृतादानमनेकप्रत्यपायमिति परिहार्य, विरुद्धेत्यादि, विरुद्धराज्यातिक्रमः अतिक्रमो-व्यवस्थोल्लंघन, व्यवस्था च परस्परवि-|| रुद्धराज्यकृतैव, चशब्दः समुच्चायकः, एष वा स्तेनव्रतस्यातिचारः, विरुद्धे हीत्यादि (१६१-२) यस्माद्विरुद्ध राज्ये सर्वमादानंग्रहणं तृणकाष्ठादेरपि स्तेययुक्तं चौरतया सम्बद्धं भवति, तस्माद्विरुद्धराज्यातिक्रमो न कार्यः, हीनाधिकेत्यादि, समस्यातीचारद्वयं निर्दिष्टं भाष्यकारेण व्यवहारसम्बन्धनार्थ, हीनमानव्यवहारोधिकमानव्यवहारः हीनोन्मानव्यवहारोऽधिकोन्मानव्यवहा- ॥३५॥ |रश्चेति, एतदेव विवृणोति-कूटतुलेत्यादिना (१६१-३) प्रसिद्धटंकादिटंकिता अकूटतुला ततोऽपरा कूटतुला, एवं मानमपि, आभ्या तृणकाष्ठादेरापण व्यवहारसम्बन् .. ॥३५०॥ -३) प्रसिद्धर्टका Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy