SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ श्रीतचाथ हरि० . ७ अध्या० |दितीयताताचाराः वा परिहसति, अन्यस्य वा रागसंयुक्तं अन्यस्य व्यतिरिक्तस्य पुंसः स्त्रियो वा तत्कालयोग्यं रागसंयुक्तमिति दम्पत्योरन्यस्य वा येन रागः प्रहर्ष उत्पद्यते तेन तादृशा रहस्येनानेकप्रकारेण कर्मणाऽमिशंसनमिति, हास्पेत्यादि (१६०-१९) अभ्याख्यातापि परक्रीडानुबंधात् तादृशं भापते,नाभिनिवेशेन, हास्य-परिहासः सैव क्रीडा आसक्तिः-आसंगोऽनुबन्धः, आदिशब्दः प्रकारवचनः, हास्यक्रीडाप्रकारः,अथवा हास्यप्रकारैः क्रीडाप्रकारैति पृथगमिसम्बन्धः । कूटलेखक्रिया प्रतीता मुद्राक्षरविन्यासोऽकूटलेखतुल्य इति, न्यासापहार इत्यादि (१६०-१२) गोपायनाय स्वद्रव्यार्पणमन्यस्य स न्यासः तस्यापहारः-अपलापः सुश्लिष्टवचनेन, | तथा विस्मरणकृतं परनिक्षेपग्रहणं, विस्मरणेन कृतं परनिक्षेपस्य ग्रहणं, येन निक्षिप्तानि पंच शतानि, तस्य पंचशतसंख्या विस्मृता, स चाधुना निक्षेपकमार्गणकाले ब्रवीति-न सुष्टु स्मरामि-किं चत्वारि शतान्यर्पितानि तव अथ पंच शतानीति, यदर्पितं तद्देहीति, निक्षेपकस्य गोपायिता प्रत्याह-चत्वार्येवेति, एवमादिना परेण निक्षिप्तस्य परविस्मरणकृतस्य ग्रहणं क्रियते स सत्यव्रतातीचार इति, साकारमंत्रभेद इति आकारः-शरीरावयवसमवायिनी क्रियाऽन्तर्गतक्रियाचिका तेन विशिष्टेनाकारेण सहाविनाभृतो योऽभिप्रायः स साकारमन्त्रस्तस्य भेदः-प्रकाशनं, तदेव स्पष्टतरं कथयति-पैशून्यं गुह्यमन्त्रभेदश्चेति, प्रीतिं शूनयतीति पिशूनः तद्भावः पैशून्यं द्वयोः प्रीतो सत्यामेकस्याकाररुपलभ्य अभिप्रायमितरस्य तथा कथयति यथा प्रीतिः प्रणश्यति, गुह्यं-गृहनीयं न सर्वस्मै यत् कथनीयं मन्त्रणं मन्त्रो-गुप्तभाषणं राजादिकार्यसम्बद्धं तस्य भेदः-प्रख्यापनमेव, तत् सत्यव्रतमनतीचारं सम्यगनुपालनीयमिति ॥ स्थूलादत्तादानविरतेरमी पंचातीचाराः परिहार्याः, स्तेनप्रयोगतदाहृतादानविरुद्धराज्यातिक्रममानोन्मानप्रतिरूपकव्यवहाराः॥७-२२ ॥ सूत्रम् ।। ॥३४९॥ ॥३४९॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy