SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ श्री स्वार्थहरि० ८ अध्या० ।।३९५।। Jain Education International तदैव चानुपूर्वीनामाप्युदेति ननु च यथैव गतावृज्च्यां विना नामकर्मणोत्पत्तिस्थानमियति तद्वद्वगत्यामपि कस्मात् नोत्पद्यते ?, ऋज्यां पूर्वकायुर्व्यापारेणैव गच्छति, यत्र तु पूर्वकमायुः क्षीणं तत्र तस्योदय इत्यध्व यष्टिस्थानीयस्यानुपूर्वीनामकर्म्मणः, तदभिमुखमानुपूर्वीत्यादि, तदित्यनेन विवक्षितगतिरभिसंबध्यते, यस्यां मृत उत्पत्स्यते तस्याममिमुखमनुकूलमानुपूर्व्या-प्रति विशि |टदेशक्रमेण तत्प्रापणसमर्थमिति वक्ष्यति, तदभिमुखमित्यनेनाभिमुख्यमात्रं प्रतिपादितं भूयस्तत्प्रापणसमर्थमित्यनेनानुपूर्वीनामकर्म्मणः कार्यमादर्शयति, एतदुदितं तद्गतिप्रापणे समर्थ- प्रत्यलं, आनुपूर्वीनामकर्म्माग्रेसरं, नरकगत्यानुपूर्वीनापादि चतुर्विधं भवतीति, मतान्तरप्रदर्शनायाह निर्माणनिर्मितानामित्यादि, निर्माण नामकर्म्मणा निर्मितानां घटितानां शरीरावयवानामंगानां बाहूरूदरादीनां उपांगानां चाकुलीकर्णनासिकानां विनिवेशक्रमनियामकं रचना विनिवेशः तस्य क्रमः परिपाटी उभयपार्श्वतो बाहू कटेरधो जानुनोश्वोपर्युपरि, एवमन्यत्रापि वाच्यः क्रमः, तस्य नियामकं-नियमकारि, अनेनाङ्गोपाङ्गेन चात्रैव स्थाने विनिवेष्टव्यमित्येवमानुपूर्वीनामापरे प्रवचनवृद्धाः कथयंतीति । अगुरुलघुप्रकृतिनिर्द्धारणायाह- अगुरुलध्वित्यादि (१७६ - १० ) परिणामत्रयस्यात्र निषेधो विवक्षितो, गुरुत्वलघुत्वगुरुलघुत्वाख्यस्य यस्य कर्म्मण उदयात् सर्वजीवानामिह कुन्ध्वादीनां आत्मीयात्मीयशरीराणि न गुरूणि न लघूनि न गुरुलघूनि, किं तर्हि १, अगुरुलघुपरिणाममेवावरुन्धंति तत् कर्म्मागुरुलघुशब्देनोच्यते, सर्वद्रव्याण्येव च परिणमन्ते स्थित्यादिनाऽनेकेन स्वभावेनेति | जैनः सिद्धान्तः, तत्रागुरुलध्वाख्यो यः परिणामस्तस्य नियामकं, तदेतत् तत्रोद्भूतेतरशक्तिकं निधत्त इत्यगुरुलघुनाम, सर्वशरीराणि निश्चयनयवृष्या न गुरुकादिव्यपदेशभांजि, व्यवहारन याच्चन्यान्यापेक्षया त्रैविध्यमवरुध्यंते, यथोक्तम्- “णिच्छयओ सब गुरुं सब For Personal & Private Use Only आनु पूर्व्यादयः ।। ३९५।। www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy