SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ भवनपतयः वारोत्पन्नादपीत्यर्थः, प्रीतिविशेषात् सुखविशेषात् अपरिमितगुणप्रीतिप्रकर्षाः अपरिमितगुण:-असंख्येयगुणः प्रीतिप्रकों श्रीतत्त्वार्थ- येषां ते तथाविधाः, अविपरीतक्रियया अविपरीतसमाधिजपुण्यविपाक एषा, अत आह-परमसुखतृप्ता एव भवन्ति, स्पर्शा- हरि० दिविषयापेक्षाभावात् ,स्वांगस्पर्शादीनामेव तद्भावावियोगिनामत्यन्तसौन्दर्यविलसितमेतत् ,प्रतनुमोहोदयत्वेनेत्याचार्याः,कथमेते न ४ अध्या० ब्रह्मचारिण एव उच्यन्ते ?,चारित्रपरिणामाभावात्,अतोऽप्याशयात् शुभतरोऽयं प्रत्यस्तमितसुखादिविकल्पः क्षायोपशमिकादिभाव भेद इति भावनीयं ।। सूत्रान्तरसम्बन्धार्थमाह-'अत्राहे त्यादि (९६-१६) 'देवाश्चतुर्निकाया' इत्युक्तमध्यायादौ, तथा 'दशाRष्टपञ्चद्वादशविकल्पा' इत्येतच्च, तत् के निकायास्तेषां के वा विकल्पा भेदा दशादय इति, अत्रोच्यते इति प्रश्नसमाधिः, चत्वारो देवनिकायाः, क एते इत्याह-'तद्यथा भवन्ति इत्यादि (९६-१८) । तत्र भवनवासिनोऽसुरनागविद्युतसुपर्णाग्निवातस्तनितोदधिद्वीपदिकुमारा इति ॥४-११ ।। सूत्रम् ॥ समुदायार्थावयवार्थावस्य निगदसिद्धौ प्रायो,नवरं भूमिष्ठत्वाद्भवनानि तेषु वस्तुं शीलाः भवनवासिनः नानाविधा नानाभेदाः, कुमारशब्दप्रवृत्तिनिमित्तमाह-'कुमारवदेतदि'त्यादिना (९६-६) असुरकुमारावासेषु इत्यत्रावासाः कायमानस्थानीयाः अतिमनोहरास्तेषु प्रायोऽसुरकुमाराः प्रतिवसंति, कदाचिद्भवनेष्वपि, शेषास्तु नागादयः प्रायो भवनेषु कदाचिच्चाऽऽवासेष्वपि इति । भवनावासस्थानमाह-'महामन्दरस्ये'त्यादि, (९७-११) महामन्दरग्रहणं धातकीखण्डादिमन्दरल्यावृत्त्यर्थ, चिह्नमात्रं चैत-|| ॥१८९॥ |दस्य,योजनसहसमात्रावगाहित्वात्, 'दक्षिणोत्तरयोर्दिगभागयो रित्यादि,दक्षिणोत्तरस्यां दिशि तिर्यग् बहीषु योजनलक्षकोटीनां कोटीषु, बाहल्यार्धमवगाय नवतिसहस्राणि व्यतीत्येति भावः, मध्ये भवन्तीति, आवासास्तूर्ध्वमघश्च प्रत्येकं| ॥१८९॥ Jan Education International For Personal &Private Use Orty swww.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy