________________
भवनपतयः
वारोत्पन्नादपीत्यर्थः, प्रीतिविशेषात् सुखविशेषात् अपरिमितगुणप्रीतिप्रकर्षाः अपरिमितगुण:-असंख्येयगुणः प्रीतिप्रकों श्रीतत्त्वार्थ- येषां ते तथाविधाः, अविपरीतक्रियया अविपरीतसमाधिजपुण्यविपाक एषा, अत आह-परमसुखतृप्ता एव भवन्ति, स्पर्शा-
हरि० दिविषयापेक्षाभावात् ,स्वांगस्पर्शादीनामेव तद्भावावियोगिनामत्यन्तसौन्दर्यविलसितमेतत् ,प्रतनुमोहोदयत्वेनेत्याचार्याः,कथमेते न ४ अध्या०
ब्रह्मचारिण एव उच्यन्ते ?,चारित्रपरिणामाभावात्,अतोऽप्याशयात् शुभतरोऽयं प्रत्यस्तमितसुखादिविकल्पः क्षायोपशमिकादिभाव
भेद इति भावनीयं ।। सूत्रान्तरसम्बन्धार्थमाह-'अत्राहे त्यादि (९६-१६) 'देवाश्चतुर्निकाया' इत्युक्तमध्यायादौ, तथा 'दशाRष्टपञ्चद्वादशविकल्पा' इत्येतच्च, तत् के निकायास्तेषां के वा विकल्पा भेदा दशादय इति, अत्रोच्यते इति प्रश्नसमाधिः, चत्वारो देवनिकायाः, क एते इत्याह-'तद्यथा भवन्ति इत्यादि (९६-१८) । तत्र
भवनवासिनोऽसुरनागविद्युतसुपर्णाग्निवातस्तनितोदधिद्वीपदिकुमारा इति ॥४-११ ।। सूत्रम् ॥ समुदायार्थावयवार्थावस्य निगदसिद्धौ प्रायो,नवरं भूमिष्ठत्वाद्भवनानि तेषु वस्तुं शीलाः भवनवासिनः नानाविधा नानाभेदाः, कुमारशब्दप्रवृत्तिनिमित्तमाह-'कुमारवदेतदि'त्यादिना (९६-६) असुरकुमारावासेषु इत्यत्रावासाः कायमानस्थानीयाः अतिमनोहरास्तेषु प्रायोऽसुरकुमाराः प्रतिवसंति, कदाचिद्भवनेष्वपि, शेषास्तु नागादयः प्रायो भवनेषु कदाचिच्चाऽऽवासेष्वपि इति ।
भवनावासस्थानमाह-'महामन्दरस्ये'त्यादि, (९७-११) महामन्दरग्रहणं धातकीखण्डादिमन्दरल्यावृत्त्यर्थ, चिह्नमात्रं चैत-|| ॥१८९॥
|दस्य,योजनसहसमात्रावगाहित्वात्, 'दक्षिणोत्तरयोर्दिगभागयो रित्यादि,दक्षिणोत्तरस्यां दिशि तिर्यग् बहीषु योजनलक्षकोटीनां कोटीषु, बाहल्यार्धमवगाय नवतिसहस्राणि व्यतीत्येति भावः, मध्ये भवन्तीति, आवासास्तूर्ध्वमघश्च प्रत्येकं|
॥१८९॥
Jan Education International
For Personal &Private Use Orty
swww.jainelibrary.org