SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ श्रीतखार्थ-| हरि० ४ अध्या० प्रकटसमुदायार्थम् , नवरं आऐशानादित्यमिधानाद ऐशानान् अवधिकृत्येत्यैशानोऽपि कायप्रवीचार एवेति ॥ शेषाः स्पर्शरूपशब्दमनःप्रवीचारा द्वयोर्द्वयोरिति ॥ ४-९॥ सूत्रम् ॥ प्रवीचारः | प्रायो निगदसिद्धम् ,मैथुनसुखप्रेप्मन् मैथुनसुखप्राप्तीच्छाभिमुखीकृतान् उत्पन्नास्थान प्रादुर्भूतदशान् विदित्वा तत्प्रभा|वत एवावबुध्य देव्य उपतिष्ठन्ते अपरिगृहीताः सौधर्मेशानदेव्यो गणिकाकल्पाः, ताः स्पृष्दैव च ते देवाः प्रीतिमुपलभन्ते,अल्प| संक्लेशत्वात् , विनिवृत्तास्थाश्च विनिवृत्तादराश्च भवन्ति, अत एव हेतोरिति,एवं सर्वत्र भावनीयं । नवरं एता देव्यः अनेन क्रमे गैषां भवन्ति, “सोहम्मि विमाणाणं छच्चेव हवंति सयसहस्साई । चत्तारि अ ईसाणे अपरिग्गहिआण देवीणं ॥१॥ सपरिग्गहेयराणं | सोहम्मीसाण पलिअ साहीअं। उक्कस्स सत्त पण्णा णव पणपण्णा य देवीणं ॥२॥ पलिओवमाइ समयाहिआ ठिई जासिं जाव दस | पलिआ। सोहम्मगदेवीणं ताओ उ सणंकुमाराणं ॥३॥ एएण कमेण भवे समयाहियदसगपलिअवुड्डीए । बंभमहासुकाण य आरणदे| वाण पण्णासा ॥४॥ साहिअपलिआ समयाहिआ ठिई जासिं जाव पण्णरस । ईसाणगदेवीओ ताओ माहिंददेवाणं ॥५॥ एएण | कमेण भवे समयाहिअपलिअदसगबुडीए। लंतसहस्सारपाणयअच्चुअदेवाण पणपप्णा ॥६॥ इति, एताः प्रतीतार्था एवेति । परेऽप्रवीचारा इति ॥४-१०॥ सूत्रम् ॥ ग्रैवेयकानुत्तरविमानवासिदेवा इति सूत्रसमुदायार्थः, अवयवार्थ त्वाह-'कल्पोपपन्नेभ्य'इत्यादिना, (९६-१३) एतेभ्यः || परे देवा-अवेयकनिवास्यादयः अप्रवीचारा भवन्ति, पञ्चविधप्रवीचारापेक्षया; अल्पसंक्लेशत्वात् मन्दरागत्वात् स्वस्थाः कायक्ले-|॥१८८॥ शरहितत्वेन शीतीभूताः स्वल्पवेदानितया, न तर्हि सुखभाज एते इत्याशंक्याह-एवंविधप्रवीचारोद्भवादपि कायादिप्रवी ॥१८८॥ Jan Education n ational For Personal & Private Use Only
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy