SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ इन्द्राः लेश्या: प्रवीचारः प्रायस्त्रिंशलोकपालवा व्यन्तरज्योतिष्का इति ॥४-५॥ सूत्रम् ।। श्रीतस्वार्थ-IR समुदायावयवाचौं प्रतीतावेव ॥ निकायेष्विन्द्रव्यवस्थानियममाहहरि० पूर्वयोन्द्रा इति (४-६) ॥ सूत्रम् ॥ ४ अध्या० इदमपि प्रतीतसमुदायार्थमेव, नवरं ज्योतिष्काणां तु बहवः सूर्याश्चन्द्रमसश्वेन्द्राः,असंख्येयद्वीपसमुद्रवर्तित्वात् , तथा स्वकल्पाहा इति स्वकल्पाख्याः, माहेन्द्रे माहेन्द्रः ब्रह्मलोके ब्रह्मा लान्तके लान्तकः महाशुक्रे महाशुक्रः सहस्रारे सहस्रारः आनतप्रा|णतयोरप्येक एवेन्द्रः प्राणतामिधानः, आरणाच्युतयोरपि कल्पयोरेक एवेन्द्रः अच्युतः, 'परतस्त्वि' त्यादि (९५-२), अच्युत| कल्पात् परतः पुनरॅवेयकानुत्तरविमानेषु, किमित्याह-इन्द्रादयो दश विकल्पाः प्रागुक्ता न भवन्ति, कि तर्हि ?,ते सर्वे एव देवाः | स्वतन्त्रा इत्यहमिन्द्रा गमनागमनादिरहिताश्च प्रायः प्रयोजनाभावादिति ।। पीतान्तलेश्या इति ॥४-७॥ सूत्रम् ।। प्रक्रमात् सम्बद्धार्थमेव, प्रतीतसमुदायार्थ च॥ 'पूर्वयो'रित्यादि भाष्यम् (५-४), पूर्वयोनिकाययोः-भवनपतिव्यन्तरयोः | देवानाम् ,उपलक्षणत्वाद्देवीनां च, किमित्याह-पीता अन्ते यासां लेश्यानां ताः पीतान्ताः-कृष्णनीलकापोततेजस्यश्चतस्रो लेश्या O| भवन्ति,लाघवार्थमेतदुत्तरत्रैतयोर्लेश्यानभिधानादिति ॥ एते च सर्वे त्रिविधा देवा भवन्ति-सदेवीकाः सप्रवीचाराः १ अदेवीकाः | ॥१८७॥ सप्रवीचाराः २ अदेवीकाः अप्रवीचारा ३ इति, तत्राधानधिकृत्याह कायप्रवीचारा आ ऐशानादिति ।। ४-८॥ सूत्रम् ।। ॥१८७॥ Jan Education International For Personal Private Use Only
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy