________________
इन्द्राः लेश्या: प्रवीचारः
प्रायस्त्रिंशलोकपालवा व्यन्तरज्योतिष्का इति ॥४-५॥ सूत्रम् ।। श्रीतस्वार्थ-IR
समुदायावयवाचौं प्रतीतावेव ॥ निकायेष्विन्द्रव्यवस्थानियममाहहरि०
पूर्वयोन्द्रा इति (४-६) ॥ सूत्रम् ॥ ४ अध्या०
इदमपि प्रतीतसमुदायार्थमेव, नवरं ज्योतिष्काणां तु बहवः सूर्याश्चन्द्रमसश्वेन्द्राः,असंख्येयद्वीपसमुद्रवर्तित्वात् , तथा स्वकल्पाहा इति स्वकल्पाख्याः, माहेन्द्रे माहेन्द्रः ब्रह्मलोके ब्रह्मा लान्तके लान्तकः महाशुक्रे महाशुक्रः सहस्रारे सहस्रारः आनतप्रा|णतयोरप्येक एवेन्द्रः प्राणतामिधानः, आरणाच्युतयोरपि कल्पयोरेक एवेन्द्रः अच्युतः, 'परतस्त्वि' त्यादि (९५-२), अच्युत| कल्पात् परतः पुनरॅवेयकानुत्तरविमानेषु, किमित्याह-इन्द्रादयो दश विकल्पाः प्रागुक्ता न भवन्ति, कि तर्हि ?,ते सर्वे एव देवाः | स्वतन्त्रा इत्यहमिन्द्रा गमनागमनादिरहिताश्च प्रायः प्रयोजनाभावादिति ।।
पीतान्तलेश्या इति ॥४-७॥ सूत्रम् ।। प्रक्रमात् सम्बद्धार्थमेव, प्रतीतसमुदायार्थ च॥ 'पूर्वयो'रित्यादि भाष्यम् (५-४), पूर्वयोनिकाययोः-भवनपतिव्यन्तरयोः | देवानाम् ,उपलक्षणत्वाद्देवीनां च, किमित्याह-पीता अन्ते यासां लेश्यानां ताः पीतान्ताः-कृष्णनीलकापोततेजस्यश्चतस्रो लेश्या
O| भवन्ति,लाघवार्थमेतदुत्तरत्रैतयोर्लेश्यानभिधानादिति ॥ एते च सर्वे त्रिविधा देवा भवन्ति-सदेवीकाः सप्रवीचाराः १ अदेवीकाः | ॥१८७॥ सप्रवीचाराः २ अदेवीकाः अप्रवीचारा ३ इति, तत्राधानधिकृत्याह
कायप्रवीचारा आ ऐशानादिति ।। ४-८॥ सूत्रम् ।।
॥१८७॥
Jan Education International
For Personal Private Use Only