________________
श्रीतत्त्वार्थ
| देवभेदाः
हरि०
४ अध्या०
का इति, लेश्याग्रहणं चेह [डौ] क्रीडार्थप्रधानांगतारव्यापनार्थ. तृतीयग्रहणं चाश्रयप्रत्यक्षतया सुखप्रतिपयर्थमिति ।। शेषान् निकायान् भेदतोमिधातुमाह
दशाष्टपञ्चद्वादशविकल्पाः कल्पोपपन्नपर्यन्ता इति ॥४-३ ॥ सूत्रम् ॥ प्रस्तुताश्चत्वारो निकाया इति सूत्रसमुदायार्थः,अवयवार्थस्तु सुगमः 'ते च देवनिकाया इत्यादि (१२-१३) भाष्यादेव, नवरं | कल्पोपपत्रपर्यन्ता इति, अत्र कल्पशब्दोऽधिवासवाची, सौधर्मादिष्विति कल्पोपलक्षणं,कल्पोपपन्नः पर्यन्त एपामिति विग्रहः,अनेन | तदतीतग्रवेयकमहाविमानद्वयापक्षेप इति ॥ दशादीनि प्रत्येकं पुनर्विमित्सुराहइन्द्रसामानिकत्रायस्त्रिंशपारिषद्यात्मरक्षलोकपालानीकप्रकीर्णकाभियोग्यकिल्यिषिकाश्चैकैकश
इति ॥ ४-४ ॥ सूत्रम् ॥ | एकैकदेवनिकाये दश दशैते भेदा उत्सर्गतः भवन्ति, सूत्रसमुदायार्थः, अवयवार्थ त्वाह-'एकैकशश्च'त्यादिना, (८३-३) एकैकशश्च-एकैकसिन् एतेषु देवनिकायेषु, किमित्याह-देवा दशविधा भवन्ति इन्द्रादिभेदेन, 'तद्यथे'त्यादिना, प्रकटार्थ, नवरमिन्द्रास्तद्भवनाद्यपेक्षया परमैश्वर्यभाजः, समानस्थानभवाः सामानिकाः, 'समानस्य तदादेश्चेति वचनादौपसंख्यानिका, त्रयस्त्रिंशदेव त्रायस्त्रिंशाः,स्वार्थे अण,अर्थचरो राजस्थानीयकल्पः,दण्डनायको-निक्षेपाधिपतिः,अनीकानि-सैन्यानि प्रकीर्णको-विषयाभिमुखीकृतः, कर्मविशेषोऽभियोगः तत्काभियोग्यं तदेषां विद्यत इत्याभियोग्याः, किल्विषिकाः-अन्तस्थाश्चण्डालादय इति, लोकस्वभावत एतदित्थमेषामिति ।। एवमिममुत्सर्गमभिधायकशो ग्रहणेनाधुनाऽपवादमाह
SumanitlimilimenangiDamIDIOHIDIEAAWARIOMARATDHAMITRA
INDIAHINDIMIRITHIMImammindin
॥१८६॥
॥१८६॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org