________________
श्रीतचार्थ
हरि० ४ अध्या०
राह-अत्रोच्यते प्रतिवचनंदेवाश्चतुर्निकायाः इति ॥४-१॥ सूत्रम् ॥
निकायाः प्रश्नद्वयेऽप्यनुरूपं प्रतिवचनमिति सूत्रसमुदायार्थः। अवयवार्थ वाह-'देवा' (९२-८) इत्यादिना ग्रन्थेन, तत्र दीव्यन्तीति ज्योतिदेवाः-स्वच्छन्दचारिणः अनवरतक्रीडासक्तचेतसः परमद्युतिमन्तः प्राणिन एव, ते चतुर्निकाया भवन्ति, चत्वारो निकाया-नि
मायाकलेश्या वासाः संघा वा येषां ते चतुनिकाया भवन्तीति, देवगतिनामकर्मोदयाद्भवनादिषत्पद्यन्त इत्यर्थः, अनेनातिमुग्धपरिकल्पितनित्यदेवव्युदासः, 'तान् पुरस्ताद्वक्ष्यामः' इति तान् एतान् निकायमेदमित्रान् देवान् पुरस्तात्-पुरो वक्ष्यामः, उद्देशमात्रोपन्यासस्त्वयं, ननु च भगवत्यां-"कइविहा णं भंते ! देवा पण्णत्ता, गोयमा! पंचविधा देवा पण्णत्ता,तंजहा-भविअदछदेवा गरदेवा धम्मदेवा देवाहिदेवा भावदेवा य," भव्यद्रव्यदेवा-एकमविकादयः, नरदेवाश्चक्रवर्तिनः, धर्मदेवाः साधवः, देवाधिदेवाः तीर्थकराः,भावदेवा भवनपत्यादयः,एवं पञ्चभेदेषु सत्स्वेतेषु किमथ चतुर्निकाया इत्युपन्यासः, उच्यते,भावदेवाभिधानार्थः,तदन्येषां मनुष्यभेदत्वात् इत्यादि, अत एव प्राधान्यत इदमाह
तृतीयः पीतलेश्य इति ॥४-२॥ सूत्रम् ॥ समुदायार्थः प्रतीतः, अवयवार्थ त्वाह-'तेषा'मित्यादि भाष्यम् (१२-१०) तेषां चतुणों देवनिकायानां 'भवणवइवाणमंतरजोइसवासी विमाणवासी य'त्ति प्रवचनप्रसिद्धक्रमाणां तृतीयो निकायः तत्सूत्रार्थक्रमोक्तः,किमित्याह--पीतलेश्य इति,तेजोलेश्य एव Onmen भवति, न कृष्णादिलेश्य इति, अवधारणं सूत्रे न, सामर्थ्यगम्यमेतत्, सूचनात् सूत्रमितिकृत्वा, कश्चासौ तृतीय इत्याह-ज्योति
॥१८५॥
DIL
Jain Education international
For Personal Private Use Only