SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ सूत्र निसर्गधि गमौ4 ५ श्रीतच्चार्थ- चैतत् तदभिधित्सयाऽऽहहरि० वृत्तौ । तन्निसर्गादधिगमावा (सूत्रं.३) १ अध्या० **प्रक्रमाद्गम्यमानस्याप्यस्य तदिति सर्वनाम्ना परामर्शः,सर्वविनेयानुग्रहायातिसूक्ष्मातिबादरग्रंथप्रारम्भकापोहेन मध्यमारम्भख्यापनार्थः सम्यग्दर्शनं मूलहेतुद्वैविध्याद् द्विविधमिति खत्रसमुदायार्थः,अवयवार्थमाह भाष्यकार:-'तदेत'दित्यादिना (पृ-६-९२) तच्छब्द एतच्छब्दार्थः, तदेतदनन्तराधिकृतं सम्यग्दर्शनं द्विविधं भवति, निमित्तद्वैविध्यात् , भनेनैव व्यपदिशबाह-'निसर्गे- त्यादि, अपरोपदेशात्तथाभव्यत्वादितः कोपशमादिजं तु निसर्गसम्यग्दर्शनं, परोपदेशतस्तु बाह्यनिमित्तापेक्षं कम्मोपशमादि| जमेवाधिगमः सम्यग्दर्शनमिति, वाशब्दो निमित्तदर्शनपरः, नैकस्यैव द्वयं निमित्तमित्यर्थः, एतदेव सूत्रेऽप्यसमासकरणे प्रयोजनम् , | अन्यथा तन्निसर्गाधिगमाभ्यामिति स्यात्, वाशब्दोऽप्यतिरिच्येत , अथ कथं तदेवं व्यपदिश्यते-निसर्गसम्यग्दर्शनमधिगमसम्यग्दर्शनं चेति, अत्राह-निसर्गादि'त्यादि, अत्रेतिशब्दस्तसादर्थे, यत्तदोर्नित्याभिसम्बन्धात् , यस्मानिसर्गादधिगमादा वक्ष्यमाणरूपादुत्पद्यत एतदिति, तस्माद्यवांकुरादिवत्तेनैव व्यपदिश्यते निसर्गसम्यग्दर्शनमधिगमसम्यग्दर्शनं चेति, अत्राह-यदि मुख्यया | वृत्त्या हेतुः प्रतिपाद्यते सूत्रेण तदैवं सति तदेतत् सम्यग्दर्शनं द्विविधमित्ययुक्तं विवरणं, एवं तु स्यात्-तस्य सम्यग्दर्शनस्य द्वौ हेतू, | यतः सूत्रेणाभिसमीक्षितं तद् द्विविधत्वमिति,एवं पर्यनुयुक्त आह-'विहेतुकं द्विविध मिति, द्वौ निसर्गाधिगमारव्यौ प्रत्येकासमासकरणज्ञापितौ हेतू यस्य तद् द्विहेतुकं, न तु तन्मुख्यभेदप्रतिपादनया, निर्देशस्वामित्वेत्यादिसूत्रे सम्यग्दर्शनभेदस्याभिधीयमानत्वादिति । आह-सम्यग्दर्शनोत्पत्तौ निसर्गः कारणमभ्युपेयते, स कः किमात्मको वेति?,अत्रोच्यते-'निसर्गः परिणाम' Insthanimumustimmi mein Humanit internat intainthindeaminental ६१॥ For Personal Private Use Only
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy