________________
Samya
तवार्थहरि०
HINDIPOS
सूत्रं ३ निसगव्याख्या सृष्टिवादनिवासः
इत्यादि, अपूर्वकरणानन्तरभाव्यनिवर्तिकरणं निसर्गः, ततस्तत्त्वरूचिभावात्, निसृज्यते-त्यज्यते तत्त्वरुच्याख्यकार्यनिर्वृत्तौ सत्यामिति निसर्गः, उत्पन्न सम्यदर्शने अनिवृत्तिकरणं त्यज्यते, प्रयोजनाभावात् , त्यागोऽम्य कारणस्यैव कार्यरूपतया भवनात् , न |निरन्वय इति ज्ञापनायाह-'परिणाम' इति, परिणमनं परिणामः, अनिवर्तिकरणवतो जीवस्य कंथचित्तत्यागेन तत्वरुचिरूप
तया भवनात्,परिणामश्च प्रयोगविश्रसाभ्यामिति प्रयोगेण घटानां विश्रसाऽऽन्द्रधनुरादीनामिति.वैश्रसिकरव्यापनायाह-स्वभाव'| | इति, स्वेन-आत्मनैव तथाभव्यत्वादितो जनितोऽयमनिवर्तिरूपो भाव इति स्वभाव इत्युच्यते, स्खो भावः स्वभाव इति, नान्येन प्राणिना कृत इत्यर्थः, सर्वोपसंहारमाह-'अपरोपदेश' मिति, नामिन् परोपदेश इत्यपरोपदेशः अनिवर्तिरूपो भावः, इत्येवं व्यवहारतः अनर्थान्तरं, नार्थान्तरवृत्तित्वमेषां शब्दानामित्यर्थः, इदानीं यस्येदं निसर्गसम्यग्दर्शनं यथा चेतदवाप्यते तदेतदभिधातुमाह-'ज्ञानदर्शने 'त्यादि, यावद् ये 'नास्यानुपदेशात् सम्यग्दर्शनमुत्पद्यत' इति, तत्र ज्ञानं च दर्शनं च ज्ञानदर्शने, विशेषाध्यवसायो ज्ञान सामान्याध्यवसायो दर्शनं,ते एवोपयोगी, तो लक्षणं यस्य सः,तथाविधः क इत्याह-जीव इति,एतद् वक्ष्यत-अभिधास्यते 'उपयोगो लक्षण'मित्यत्र सूत्रे (२-८)तस्य जीवस्य, न महदादः, 'अनादौ संमारे परिभ्रमतः' अविद्य|मान आदिरस्येत्यनादिः, गर्वथा असतः सद्भावायोगात् , अतिप्रसङ्गात् , स्वत एव क्षयापत्तेः, तस्मिन्ननादौ, कस्मिन्नित्याह-संसारे' इति, संसरणं संगार' नरकादिगमनं इत्यर्थः, इह च गमनमुपलक्षणं नरकादौ स्थितरपि, ततश्च नरकादिगमनतस्थितिरूपः संसार इति, तस्मिन्ननादौ संसारे, अनेन सृष्टिवाद व्यवच्छेदमाह, स्रष्टारमन्तरेण तदनुपपत्तेः, सति चास्मिन् स केन सृष्टः ?,तदप- राभ्युपगमेऽनवम्था, अनन्युपगमे तद्वदपरस्यासृष्टिः, रागादिरहितस्य च सष्टुः सर्जने मर्ग प्रयोजनाभावः, क्रीडाप्रयोजनाङ्गीक
RECE
BHOOMIONLOADIOMORE
॥ २२॥
२२॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org