________________
तत्वार्थ
हरि०
रणे रागादिमचं, सुखितदुःखितदेवादिकरणेऽस्थानपक्षपातः, तत्स्वभावत्वाभ्युपगम न चालाद ( न प्रमाणं, न चास्मात् ) कस्य-|| सूत्रं ३ चिदुत्पत्तिः, तदभ्युपगमे कम्मरकन्वं च भक्तिर्वा इत्यलं प्रसङ्गेन, नितिमेतदन्यत्र, तदनादौ संसार किमित्याह–'परिभ्र-18| कर्माना मत' इति, सक्रियत्वनासर्वगतत्वेन च पर्यटत इत्यर्थः, यनिमित्तमिदं परिभ्रमणं तत् कथयन् प्रक्रान्तोपयोगि च प्रकारान्तर-1BMI दिता | मिदमाह-'कर्मन एवं कर्मणः स्वकृतस्ये'त्यादि यावत् ‘फलमनुभवति' इति, कर्मत एवेति प्रकृतात् ज्ञानावरणीयादरुदयप्राप्तानिमित्तात् कर्मणः स्वकृतस्येति अन्यम्य ज्ञानावरणीयादेरात्मना निवर्तितस्य, अनेनंतदाह---आत्मा ह्यन्यकर्मोदयनि-0 |मित्तापेक्षयवान्यत् कम्नान्तरं कराति,न तु यथा अन्ये मन्यन्त-आदिकर्म स्वभावत एत्र, ततोऽन्या कर्मसन्ततिः स्वकृतेति, कुतः ?, सिद्धानामपि कर्मकरणप्रसङ्गात् , स्वभावाविशेपादित्येवं कर्मत एवेति सफलमवधारणं, आदिकर्म न विद्यत एवानादित्वात् कर्मण इत्ययः, आह-सर्व कर्म कृतं तत् कथमनादि मतम् ?, उच्यते, प्रवाहरूपणातीतकालबत् , तथाहि-यावान कालोऽतीतस्तेन सर्वेण वर्तमानत्वं प्राप्तम् , अन्यथाऽतीतत्वाभावात् , यथोक्तम्-"भवति स नामातीतः प्राप्नो यो नाम वर्तमानत्वम् । एप्यंश्च नाम | स भवति यः प्रापति वर्ग मानत्वम् ॥ १॥" अथ चासावनादिः,एवं कर्मापि,वर्तमानताकल्पवान् कृतकत्वस्येत्यलं प्रसङ्गेन,
स्वकृतस्य'ति चानेन कार्गमावण्यामन एव कर्तृत्वमाह, कथमयं स्वतन्त्रः सनात्मन एवाहिते प्रवर्तत इति चेत?, उच्यते, कर्म| मोहितत्वात् ब्याधिमाहिमामय इति, कार्ममोहितः कथमेकान्तेन स्वतन्त्र इति चेत् , नायं दोषः, अनभ्युपगमात् , कर्मसापेक्ष
एवायं कर्तेत्युक्तं न केवलनिस्स,अनायुपगमात् , तदेवं कर्मत एव कर्मणः स्वकृतस्य फलमनुभवतः यदपेक्षं तत् फलं तदाह-'बंध-INM२३॥ निकाचनोदयनिरापेक्षावितत्र याधः कर्मणो योगः,सच प्रकृति(स्थितिरसप्रदेश)भेद मिनो वक्ष्यमाणः,निकाचनं तु आत्मप्र
॥२३॥
Jan Education International
For Personal & Private Use Only