________________
श्रीतवार्थ
हरि० ५अध्या०
अजीवका काया:
नारकाणां च, न केवलं देवानां, द्वितीयादिषु भूमिषु शर्कराद्यासु पूर्वा पूर्वा परा उत्कृष्टा स्थितिः सागरोपमादिलक्षणा, | न व्यवहिता, किन्त्वनन्तरा, किमित्याह-परतः परतः अग्रतोऽग्रतः अपरा भवति, जघन्येत्यत्यर्थः, एतदेव व्याचष्टे-'तद्यथे'त्यादिना (११७-६) निगदसिद्धं यावत्
दशवर्षसहस्राणि प्रथमायामिति ॥ ४-४४ ॥ सूत्रम् ।। . एतदपि निगदसिद्धमेव, एवं भवनेषु चे (४-४५) त्याद्यपि, एवं 'व्यंतराणां चेति (४-४६) एवं 'परा पल्योपमे'| त्यादि, सर्व ससूत्रं भाष्यं निगदसिद्धं यावत् अध्यायपरिसमाप्तिरिति ॥
आचार्यहरिभद्रोद्धतायां श्रीतत्वार्थडुपडिकावृत्तौ चतुर्थोऽध्यायः समाप्तः।
अधुना पञ्चम आरभ्यते-इह चोक्ता जीवाः, अजीवान् वक्ष्याम इति सम्बन्धग्रन्थः, अभिहिता जीवाः संसारिणो' इत्यादिना ग्रन्थेन प्रागुद्दिष्टा जीवाजीवादिसूत्रे, अजीवान् वक्ष्यामः, उद्देशक्रमप्रामाण्यादित्याह ॥
अजीवकाया धर्माधर्माकाशपुद्गला इति ॥५-१॥ सूत्रम् ।। एते धर्मादयः अजीवकायाः उच्यते इति सूत्रसमुदायार्थः। अवयवार्थ त्वाह-'धर्मास्तिकाय' इत्यादिना (१२:-५।६) गति-||
१ परा पल्योपमं (४७) ज्योतिष्काणामधिकं (४८) ग्रहाणामेकं (४९) नक्षत्राणामधं (५०) तारकाणां चतुर्भागः (५१) जघन्या त्वष्टभागः (५२) चतुर्भागः शेषाणाम् (५३)
॥२१॥
॥२११॥
Jan Education
a
l
For Personal Private Use Only