SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ आधिपथ इति कुलकुक्षिग्रीवाभ्यः स्वास्यालङ्कारे ठका' (पा.) अनुत्तराः सर्वप्रधानाः पंच देवनामान एव विमानविशेषाः, एतदेव नाश्रीतच्यार्थ-18|मान्वर्थमाह-'विजिता' इत्यादि (१०६-१८) विजिता अभिभूता अभ्युदयविहेतवः एभिरिति-देवैविजयबैजयन्तजयन्ता हरि० |इति, तथा तैरेव विनहेतुभिरप्युदयसम्बन्धिभिः न पराजिता इत्यपराजिताः,एवं सर्वेष्वभ्युदयार्थेषु प्रकृष्टेषु सिद्धा-अव्याहतश४ अध्या० क्तयः सर्वार्थसिद्धा इति,सर्वार्थव वा विषयवद्भिः प्रख्याताः सर्वे वैषामभ्युदयार्था अतिमनोहरा शब्दादयः सिद्धा इति सर्वार्थसिद्धाः। प्रकारान्तरमाह-'विजितप्रायाणि वे'त्यादिना (१०७-१) विजितप्रायाणि कर्माण्येमिरित्यासमभव्यतया, तथा उपस्थितभद्रा इत्युपनतपरमकल्याणाः,तथा परीषदः क्षुत्पिपासादिमिः साधुजन्मनि न पराजिताः इत्यपराजिताः, एवं सर्वार्थेषु सांसारिकेषु सिद्धाः कृतकृत्या इति सर्वार्थसिद्धाः,एवं सिद्धप्रायः तथाऽऽसन्नतया उत्तमार्थः सकलकर्मक्षयलक्षणो येषां ने तथाविधा| 'इति' एवमनेन प्रकारेण विजयादय इति विजयादयोऽप्यपराजितसर्वार्थसिद्धा इति ॥ उपर्युपरीत्यनुवर्तमाने स्थितिप्रभावसुखद्युतिलेश्याविशुद्धीन्द्रियावधिविषयतोऽधिका इति ॥ ४-२१॥ सूत्रम् ।। ___ समुदायार्थः प्रकटः, अवयवार्थ त्वाह-'यथाक्रम'मित्यादिना (१०७-६) यथाक्रमं चोकनीत्या एतेषु सौधर्मादिषु प्रागुपन्यस्तेषु देवाः,किमित्याह-पूर्वतः पूर्वत इति,पूर्वेभ्यः (पूर्व) प्रकारकल्पदेवेभ्यः एभिः स्थित्यादिमिः सप्तमिरथै ,किमित्याह-अधिका भवन्तीति । 'सत्रे'त्यादि.(१०७-७) तत्र स्थितिरायुष उत्कृष्टा जघन्या च परस्तात्-उपरिष्टावक्ष्यते, इह तु 'वचने' उपन्यासेऽस्ति ॥२०१॥ प्रयोजनमिदम्-'येषामपी'त्यादि,येषामपि राम्भवति कथंचिदाधस्त्यतुल्या उपरितनानां तेषामुपर्युपरि,किमित्याह-गुणैः-सुखा-10 हारग्रहणाल्पशरीरस्यादिभिः अधिका भयन्ति,इत्येतद्यथा प्रतीयेत, इदं वचने प्रयोजनमिति,प्रभावतोऽधिका इति,प्रभावः-अचिन्त्या Jan Education international For Personal & Private Use Only
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy