________________
कार आह व्युत्पन्नचोदक
दयः प्रायः प्रसिद्धाः, एषामेकेन्द्रियेभ्यः पृथिव्यादिभ्यः एकेन वृद्धे किमित्याह-स्पर्शनेन्द्रिये सति रसनेन्द्रिये वृद्धं, 'ततोऽपी'श्रीतचार्थ
त्यादि, ततो-द्वीन्द्रियेभ्यः एकेन वृद्धानि पिपीलिकादीनां त्रीणि स्पर्शनरसनघ्राणानि भवन्ति, 'ततः'त्रीन्द्रियेभ्य एकेन वृद्धानि संज्ञिलक्षणं हरि०
भ्रमरादीनां चत्वारि स्पर्शनादीनि भवन्ति, शेषाणां च तिर्यग्योनिजानामुक्तव्यतिरिक्तानां, एतानेव विशेषेणाह-मत्स्योरगभुज२ अध्या०गपक्षिचतुष्पदानां-जलचरस्थलचरखचराणामित्यर्थः, तथा सर्वेषां च सामान्येन नारकमनुष्यदेवानां पंचेन्द्रियाणि स्पर्श
नादीनि सर्वाण्येवेति । अत्राहोक्तमित्यादिः सम्बन्धग्रन्थः, अत्रेन्द्रियनोइन्द्रियाधिकारे आह व्युत्पन्नचोदकः-उक्तं भवता इहैव । शास्खे, किमित्याह-द्विविधा जीवाः-द्विप्रकाराः प्राणिनः समनस्का अमनस्काश्चेति, संसारिणः सामान्येन,तत्र तेषु के समनस्का । | अर्थात् के वा अमनस्का इति चोदकाभिप्रायमाशंक्याह-अत्रोच्यते
संज्ञिनः समनस्का इति ॥ २५ ॥ सूत्रं ॥ ___ संझिनो दीर्घकालिक्युपदेशेन ये ते समनस्का इति सूत्रसमुदायार्थः। अवयवार्थमाह-'संप्रधारणे' त्यादिना (पृ.४६-१३) । |संप्रधारणमालोचनं त्रैकालिकं गृह्यते करोम्यहं कृतवानहं करिष्येऽहमित्येवरूपं तदेव संज्ञा तस्यां संप्रधारणसंज्ञायां-दीर्घकालिक्या | सत्यां संज्ञिनो जीवा इति, संज्ञा विद्यते येषां ते संज्ञिनः, जीवाः-प्राणिनः समनस्का भवन्ति, विशिष्टमनःपर्याप्तिमन्त इत्यर्थः,
| हेतुवाददृष्टिवादोपदेशसंज्ञाव्यवच्छेदार्थ एतत् , तथा आगमरूढेः, एतान् वस्तुनामग्राहमाह-'सर्वे नारकदेवा'इति, चैक्रियसामा॥१२७|| न्यादित्थमुपन्यासः, सर्वनारका रत्नप्रभादिभेदेन सर्वदेवा भवनवास्यादयः, गर्भव्युत्क्रान्तयश्च-मनुष्या इति, संमूर्च्छनजव्यव
॥१२७|| च्छेदार्थमेतत् , तिर्यग्योनिजास्तु केचिदिति, गोमहिष्यादयो गर्भव्युत्क्रान्ता य एव ईहापोहयुक्ता इति ईहापोहाभ्यां युक्ताः
वा अमनस्का इति चोदकास प्राणिनः समनस्का अ
aang
Join Education roernational
For Personal & Private Use Only
wwww.ininelibrary.org