________________
Dom
विग्रहगतिः
इहापोहयुक्ताः, एते हि 'गुणदोषविचारणात्मिका'मिति गुणदोपविचारगमात्मा स्वरूपं यस्याः सा तथाविधा तां संप्रधाश्रीतत्त्वार्थ
रणसंज्ञा प्रति-तामभिमुखीकृत्य संझिनो विवक्षिताः-वक्तुमभिप्रेताः, धनवन्त इव महाधनेन, रूपवन्त इव सुंदरेण, इत्थं | हरि० २ अध्या०
चैतद् , 'अन्यथा ही त्यादि, अन्यथा-एवमनग्युपगम्यमाने यस्मात् 'आहार'त्यादि,आहारभयमैथुनपरिग्रहसंज्ञाभिः, तत्रासद्भेदनीयोदयादोजोलोमप्रक्षेपभेदेनाहाराभिलाषपूर्वकमेव विशिष्टपुद्गलग्रहणमाहारः संज्ञा नाम परिज्ञानं तद्विषयमाहारमभ्यहरामीति, मोहनीयोदयात् सात्म (अस्वास्थ्य) लक्षणा भयसंज्ञा-भयपरिज्ञानं विसेमीति,पुरुषादिवेदोदयाद् दिव्यौदारिकशरीरसं| पन्धाभिलाषासेवने मैथुनसंज्ञा, ततोऽन्यथा वापि, मूर्छालक्षणा परिग्रहसंशा, भावतोऽभिष्वङ्गो मूछेति, क्रोधादिसंज्ञोपलक्षणमेतत् , एकेन्द्रियाणामपि दशविधसंज्ञाभिधानात् , अत एवाह-सर्व एव जीवाः पृथिव्यादयः संज्ञिन इति प्राप्नुवन्ति, संज्ञामाप्रयोगात्, कार्षापणेन धनपतिवत् मूर्तिमात्रेण रूपत्वे(बद्वे)ति, न चैतदेवम् , आगमादिविरोधादिति ॥
विग्रहगती कर्मयोग इति ।। २६ ।। सूत्रं ॥ तत्रान्तरे विग्रहगतौ कर्मयोग एव भवति, संज्ञिनोऽभिलक्ष्येति प्रक्रमः, एवं संबन्धानमिधानमिति सूत्रसमुदायार्थः। अब| यवार्थ त्वाह-विग्रहगतिसमापनस्य जीवस्य'त्यत्र विग्रहो-वक्रं विग्रहेण समायुक्ता गतिविग्रहगतिरिति अश्वरथन्यायेन,
विग्रहप्रधाना वा गतिविग्रहगतिः, शाकपार्थिवादिवत् , तां समापनः शरीरत्यागेन विप्राण (द्राणे) मिनदेशं शरीरं ग्रहीतुमुद्यतस्य ॥१२८॥ जीवस्य प्राणिनः कर्मकृत एव योगो भवति इति, कर्मशब्देन काष्टकमुच्यते, तत्कृत एवं व्यापारो भवति, अव
|| धारणादौदारिकादियोगव्यवच्छेदः, स्पष्टतरमसन्देहार्थमाह-कर्मशरीरयोग इत्यर्थः, कम्मैव शरीरं कर्मशरीरं तव्यापार
मतिमात्रेण रूपत्व समर्मयोग इति । एवं संबन्धान गतिविग्रहगतिसित । ग्रहीतुमुद्यतस्य च ॥१२॥
Jan Education International
For Personal & Private Use Only
swww.jainelibrary.org