SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ श्रीतचार्थ- हरि० mural midnid milk-intainamainlima | तथा पंचमोऽपि त्याज्यः-जीवानामिति, अब बहव एव सम्यग्दर्शनसमवायिनो विवक्षिता जीवाः--अस्य चास्य चास्य चेति, न तु येनालम्बनेन तेषामुत्पन्नं तस्य तत् सम्यग्दर्शनं विवक्षितं, तस्मादयमपि त्याज्यः, षष्ठोऽप्यजीनामिति त्यज्यते, आलम्ब्यानां | उभयभंगाः बहूनां प्रतिमानामेतत् सम्यग्दर्शनं विवक्षितं, यत्र तूत्पन्नं तदविवक्षितमिति त्याज्य एष पष्ठो विकल्पः, एवमेते उभयसंयो-1 गविवक्षायां पडपि त्यनाः, आदेया अपि षडेव, यथा जीवस्य च जीवस्य च, यस्य तदुत्पन्नं तस्य च तत्परिणन्तुः यं च | निमित्तीकृत्य साधुमुपजायते तद्दर्शनं तस्य च तदिति, उभयोविवक्षितत्वात् स तत्वेन विकल्पः सम्भाव्यते । तथा यस्य, तदुत्पन्नं यस्य च विवक्षितं याभ्यां च दृश्यमानाभ्यां साधुभ्यां तदुत्पादितं तयोश्च साधुजीवयोस्तत् सम्यदर्शनमुभयत्रापि मतत्वेन विवक्षितत्वाञ्जीवस्य जीवयोश्च द्वितीयो विकल्पः । तथा यस्य तदुत्पन्नं यस्य च विवक्षितं यैश्च दृश्यमानः साधुभिस्तदुत्पादितं तेषां च साधुजीवानां तत् सभ्यग्दर्शनं, उभयत्रापि सतत्त्वेन विवक्षितत्वात् जीवस्य जीवानां च तृतीयो विकल्पः ३ । तथा यस्य तदुत्पन्नं तस्य च विवक्षितं यया च दृश्यमानया प्रतिमया अजीवरूपयोत्पादितं तस्याश्च तदिति, तदा जीवस्य च तस्याश्च प्रतिमायाः तदिति सम्भाव्यते विकल्पो जीवस्याजीवस्य चेति ४। तथा जीवस्य यस्य तदुत्पन्नं याभ्यां प्रतिमाभ्यां | दृश्यमानाभ्यां तदुत्पादितं उभयत्र विवक्षितत्वात् सम्भाव्यते अयं विकल्पो जीवस्याजीवयोश्चेति ५। तथा यस्य तदुत्पन्नं यामिश्च प्रतिमाभिदृश्यमानाभिरुत्पादितं सर्वत्र विवक्षितत्वाजीवस्याजीवानां चेति भङ्गकः सम्भाव्यते । एतदाह-शेषाः सन्ति' पडित्यर्थः,२। सम्प्रति तृतीयं द्वार परामृशन्नाह-'साधन मिति,साध्यते-निवर्त्यते येन तत् साधनं, अत्र पृच्छयमानं, तदाह-'सम्य ॥४१॥ ग्दर्शनं केन भवति'याऽसौ रुचिः मुविशुद्धसम्यक्त्वदलिकोपेता मा केन भवतीति ?, अत आह-'निसर्गादधिगमाद्वा भवतीत्युक्तं' ॥४१॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy