SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ श्रीतस्वार्थहरि० ७ अध्या० ।।३५५॥ Jain Education International पततीति शब्दानुपातः, स एव श्रोता पुरुषः, अथवा शब्दस्यानुपतनम् - उच्चारणं तादृग् येन परकीय श्रवणविवरमनुपतति शब्दः, तथा रूपानुपातः शब्दमनुच्चारयनुत्पन्नप्रयोजनः स्वशरीररूपं परेषां दर्शयति, तद्दर्शनाच्च तत्समीपमागच्छंति ते द्रष्टार इति रूपानुपातः, तथा पुद्गलक्षेपोऽतीचारः, पुद्गलाः- परमाण्वादयः, तत्संयोगाद् व्यणुकादयः स्कन्धाः सूक्ष्मस्थूलभेदाः, तत्र ये बाद| राकारपरिणता लोष्टेष्टकाष्ठशलाकादयः तेषां क्षेपः- प्रेरणं, कार्यार्थी हि विशिष्टदेशाभिग्रहे सति परतो गमनाभावात् लोष्टादीन् परेषां प्रतिबोधनाय क्षिपति, लोष्टादिपातसमनन्तरमेव च ते तत्समीपमनुधावतीत्येते पंच देशव्रतस्यातीचारा भवन्ति, यस्माद्गमनागमनजनितप्राणव्यपरोपणपरिजिहीर्षया देशावकाशिकवतममिगृह्णतेऽगारिणः, तत्र च स्वयमुपमर्दः कृतोऽन्येन वा कारित इति न | कश्चित् फले विशेषः, प्रत्युत गुणः, स्वयंगमने कियानपि गुणो लक्ष्यते, ईयापथविशुद्धौ स्वयं निपुणत्वात् परस्य च प्रमादवतो | गमने भूतोपमर्दसंभवादिति । एवं कथिता देशव्रतातीचाराः, अनर्थदण्ड विरतेरतिचाराभिधित्सयेदमुच्यते-कन्दर्पकौकुच्यमौखर्यासमीक्षाधिकरणोपभोगाधिकत्वानि ॥ ७-२७ ।। सूत्रम् ॥ कन्दर्पः प्रतीतः, कोकुच्यं कर्णनासिकौष्ठनयनकुत्सित संकोचनादिक्रियायुक्तं मुखेनात्मनोऽरीभावकरणं असमीक्ष्याधिकरणं उपभोगाधिकत्वमित्येते पंचानर्थदण्डविरतिव्रतस्यातीचारा भवंति, एतद् व्याचक्षते तत्र कन्दर्पो नामेत्यादि (१६२ - १३ ) तत्र | तेषु पंचस्वतीचारेषु कन्दर्पस्तावद् वाग्व्यापारः तत्स्वरूपकथनं रागसंयुक्त इति, रागः कामानुषंगी स्नेहः तत्सम्बद्धः सभार्हः सभ्यो न सभ्योऽसभ्यः अयुक्तो वाक्प्रयोगो हास्यं चेति, वाचः प्रयोग उच्चरणं वाक्प्रयोगः, हास्यं च हास्यमोहोदयांद विस्प ष्टवर्णश्रुतिरूपमिति, कौकुच्यं नामेत्यादि, नामशब्दोऽलंकारार्थः, एतदेव वाचो व्यापारणं हसनं चोभयं द्वयमपि दुष्टकाय For Personal & Private Use Only अनर्थ दण्डातीचाराः ॥३५५॥ www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy