SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ DHEOSEX ___ ऊर्द्धमधः तिर्यक् प्राक्परिगृहीतस्य परिमाणस्य, व्यतिक्रम इति, व्यतिक्रमः प्रत्येकमभिसम्बन्धनीयः, क्षेत्रवृद्धिः स्मृत्यंतर्धान । श्रीतत्वार्थ- 10 चेति, सर्वे कृतद्वन्द्वाः दिपरिमाणस्यातीचाराः-पंच दिग्वतस्यातीचारा भवन्ति, ऊर्द्ध पर्वततरुशिखरारोहणादिपरिमाणं, अधश्चा दिग्देशत्रहरि० तातीचाराः | धोलौकिकग्रामभूगृहकूपादिपरिमाणं, तिर्यगपि योजनमर्यादाभिग्रह व्यतिक्रमः, क्षेत्रवृद्धिरित्येकतो योजनशसपरिमाणमभिगृही७अध्या० तमन्यतो दश योजनानि अभिगृहीतानि, दिशि तस्यामुत्पन्ने प्रयोजने शतमध्यादपनीयान्यानि दश योजनानि तत्रैव स्वबुद्ध्या प्रक्षिपति संवर्द्धयत्येकत इति, क्षेत्र इति क्षेत्रवृद्धिरेषा, स्मृत्यंत‘नमित्यनेन स्मृत्यन्तर्धानस्वरूपमाचष्टे, स्मृतेभ्रंशोऽन्तर्द्वानमिति, स्मृतिर्मूलं नियमस्येति । देशविरतेरतीचाराभिधानायाह आनयनप्रेष्यप्रयोगशब्दरूपानुपातपुद्गलप्रक्षेपाः ॥७-२६ ॥ सूत्रम् ॥ दिग्व्रतविशेष एव देशव्रतम् , इयांस्तु विशेषः-एकं यावजीवसंवत्सरचतुर्मासीपरिमाणं वा, देशवतं तु प्रतिदिवसं प्रतिप्रह-| रमुहूर्त्तादिपरिमाणम् , अस्यातीचाराः पंच भवन्ति, द्रव्यस्यानयनमित्यादि (१६२-८) विशिष्टावधिके भूदेशाभिग्रहे परतो गमनासंभवात् स्वतो यदन्योऽवधीकृतदेशाद् बहिर्वर्तिनः सचित्तादिद्रव्यस्यानयने प्रयुज्यते, त्वयेदमानी(ने)यं, सन्देशकप्रदानादिनाऽऽनयने प्रयोगः आनयनप्रयोग इति, अन्ये पठन्ति-बलाद्विनियोगः, प्रेष्यप्रयोगः यथाऽभिगृहीतप्रतिद्वारदेशव्यतिक्रमभ यात् प्रेष्यं प्राहिणोति-त्वया अवश्यमेव गत्वा मम गवाद्यानेयं इदं वा तत्र कर्त्तव्यमिति प्रेष्यप्रयोगः, स्वगृहवृत्तिप्राकारकादि॥३५४॥ व्यवच्छिमभूदेशाभिग्रहे बहिः प्रयोजने उत्पने स्वयमगमनाद् वृत्तिप्राकारप्रत्यासन्नवर्तीभूत्वा क्षुतकासितादिशब्दकरणेन समवस- ॥३५४॥ |तिकान् बोधयति, ते च तच्छब्दश्रवणात्तदुपकण्ठमाढौकंत इति देशव्रतातीचारः, अनुपातशब्दः प्रत्येकममिसंबध्यते, शब्दमनु तिकान् बोधयशामिग्रहे बहिः प्रयोजन गत्वा मम गवाद्य Jan Education national For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy