________________
प्रमाणातिक्रमाः॥
श्रीतचार्थ
हरि० ७ अध्या
पंचव्रतातीचाराः
क्रमः, प्रमाणातिमना कृतद्वन्द्वानां प्रमाणानि
क्षेत्रवास्तुहिरण्यसुवर्णधनधान्यदासीदासकुप्यप्रमाणातिकमाः ॥७-२४ ॥ सूत्रम् ॥ क्षेत्रवास्त्वादीनां कुप्यान्तानां कृतद्वन्द्वानां प्रमाणानि प्राक् संकल्प्य यानि विशिष्टकालावधिकानि गृहीतानि तेपामुल्लंघनमति- क्रमः, प्रमाणातिक्रम इति प्रत्येकमभिसम्बद्धं भाष्यकृद्दर्शयति-क्षेत्रवास्तुप्रमाणातिक्रम इत्यादि (१६१-१४) तत्र क्षेत्रं| शस्योत्पत्तिभूमिः सेतुकेतुभेदाद् द्विविधं,तत्र सेतुक्षेत्रमरघट्टारिसेक्यं, आकाशपतितोदकनिष्पाद्यशस्यं के क्षेत्रं, वास्त्वगारं गृहमुच्यते, | तदपि त्रिविधं खातं भूमिगृहकादि, उच्छ्रितं प्रासादः खातोच्छ्रितं-भूमिगृहस्योपरि प्रासादादिसन्निवेशः, तेषां क्षेत्रवास्तूनां प्रमाण प्रत्याख्यानकालेऽभिगृहीतम् एतावन्ति क्षेत्राणि वास्तूनि च विहाय शेषस्य प्रत्याख्यानं,यावच्चतुर्मासी संवत्सरं यावजीवं वा अधिकृत्य, कालाभ्यन्तरे संकल्पितप्रमाणातिरेकक्षेत्रवास्तुग्रहणमिच्छापरिमाणातिचारः, हिरण्यं रजतं घटितमघटितं वाऽनेकप्रकारं पात्रादि, तथा सुर्वणमपि, एतद्हणाच्च इन्द्रनीलमरकताधुपलकपरिग्रहः, सर्वेषामभिगृहीतप्रमाणातिक्रमोऽतीचारः, धनं गोमहिष्यजाविकाकरभतुरगकरिप्रभृतिचतुष्पदपरिग्रहः, धान्यं व्रीहिकोद्रवमुद्गमापतिलगोधूमयवयवययप्रभृति सर्वमगारिणो परिमितं ग्राह्यम् , उपरि प्रमाणाहणमतीचारः, दासीदासाः कर्मकरः उपरुद्धिका वा परिणयनादिविधिना स्वीकृता वा पत्नीत्यादि सकलद्विपदाभिगृहीतपरिमाणातिक्रमोऽतीचारः, ततश्च हंसमयूरकुर्कुटशुकसारिकादीनां च प्रमाणातिरेकोऽतीचारः, कुप्यं-कांस्यं लोहताम्रसीसकत्रपुमृब्राण्डकत्वचिसारविकारो दंतिकाकाष्ठकुंडिकापारिमंचकादिप्रमाणातिरेकग्रहणमतीचार इत्येवमेते इच्छापरिमाणंव्रतस्यातीचाराः पंच भवंतीति । एवमेते पंच पंचाणुव्रतातीचारानभिधाय सम्प्रति दिगवतादीनां क्रमेणातीचारानभिधातुमिच्छन्नाह-तन्त्र दिग्वतस्य तावत्
ऊर्ध्वाधस्तिर्यग्व्यतिक्रमक्षेत्रवृद्धिस्मृत्यंतर्धानानि ।। ७-२५ ॥ सूत्रम् ॥ .
॥३५३॥
॥३५३।।
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org