SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ श्रीतच्चार्थ हरि ७ अध्या० चतुर्थव्रतातीचाराः पैति, शेपाभिवर्तते, द्वितीयस्तु परपरिगृहीतदारसेवनानिवर्तते, न स्वदारेभ्यो न वाऽपरिगृहीतवेश्यादिभ्यः, तयोर्यथासम्भवमतिचाराः स्वयतानुसारेणाभ्यूह्याः, तत्र स्वापत्यव्यतिरिक्तमन्यापत्यं परशब्देनोच्यते, तस्य विवाहकरणं-विवाहक्रिया कन्याफललिप्सया वा स्नेहसम्बन्धेन वा इति, इत्वरपरिगृहीतागमनं प्रतिपुरुषगमनशीला इत्वरी-वेश्याऽनेकपुरुषगामिनी भवति, तस्यै च यदाऽन्येन कंचित् कालमभिगृह्य भाटी दत्ता भवति, तावन्तं कालमगम्याऽसौ निवृत्तपरदारस्य भवति, इत्वरी चासौ परिगृहीता चेति पुंवद्भावः, इत्वरपरिगृहीताया गमनम्-अभिगमो मैथुनासेवनम् , अथवा इत्वरं-स्तोकमल्पं परिगृहीतागमनं चेति, वेश्यास्वैरिणीप्रोपितभर्तृकादिरनाथा अपरिगृहीता, तदमिगममाचरतः स्वदारसन्तुष्टस्यातीचारो, न तु निवृत्तपरदारस्य, अनंग:-कामः कर्मोदयात् पुंसः स्त्रीनपुंसकपुरुषासेवनेच्छा हस्तकादीच्छा वा, योषितोऽपि योषित्पुरुषासेवनेच्छा हस्तकादीच्छा वा, नपुंसकस्य पुरुषस्त्रीसेवनेच्छा हस्तकादीच्छा वा, स एवंविधोऽभिप्रायो मोहोदयादुद्भूतः काम उच्यते, नान्यः कश्चित् कामः, तेन तत्र क्रीडा-रमणमनंगक्रीडा, आहार्यैः काष्ठपुस्तफलमृत्तिकाचादिघटितप्रजननैः कृतकृत्योऽपि स्वलिङ्गेन भूयः मृद्रात्येवावाच्यप्रदेश | योषितां, तथा केशाकर्षणप्रहारदानदंतनखकदर्थनाप्रहारैर्मोहनीयकावेशात किल क्रीडति तथाप्रकारं कामी, सर्वेषामनंगक्रीडा | बलवति रागे प्रसूयते, तीव्रकामाभिनिवेश इति तीव्रः-प्रकर्षप्राप्तः कामेऽभिनिवेशः तीव्रकामामिनिवेशस्तावत्पर्यन्तं तच्छिमिता परित्यक्तान्यसकलव्यापारस्य तदध्यवसायता मुखपोषोपस्थकक्षान्तरेष्वप्यतृप्ततया प्रक्षिप्य लिंगमास्ते मृत इव महतीं वेलां, निश्चलः | चाटकर इव मुहुर्मुहुश्चटकायामारोहति योषिति, व्याजीकरणानि चोपयुक्त जातकालिमलकः, अनेन खल्वौषधप्रयोगेण गजप्रसेकी तुरगावमर्दी भवति पुरुष इत्ययमप्युभयोरतीचार इत्येते ब्रह्मव्रतातीचारा भवति ।। इच्छापरिमाणव्रतातिचारव्याचिख्यासयेदमाह वश इति तीव्र:-प्रकर्षप्राप्तः कामयाप्रक्षिप्य लिंगमास्ते मृत इव महागण गजप्रसेकी गरस्य तदध्यवसायता मुखपोषोपरणानि चोपयुक्त जातकालिमलकः, अनेनासचारव्याचिख्यासयेदमाह ॥३५२॥ ॥३५२॥ ॥३५२॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy