________________
श्रीतत्त्वार्थ-
हरि० | २ अध्या०
वतो वे अपि, तथाविधलब्ध्यभावात् , क्रमेण तु भवतोऽपि, किमेतदेवमित्याह-स्वामिविशेषादिति वक्ष्यते, स्वामिविशेषतः।। 'लब्धिप्रत्ययं वा 'शुभं विशुद्ध"मित्यादिसूत्रद्वयभावी, वैक्रियस्वामी तक्रियाकाले तदुत्तरकालं च तां लब्धिमुपजीवन् न ? कार्मण |अप्रमत्तः, आहारकस्वामी तु तक्रियाकाल एव प्रमत्तो, नोत्तरकाल इति ।। उक्तान्युद्देशतः शरीराणि, एषां च
निरुपभोग निरुपभोगमन्त्यमिति ॥ ४५ ॥ सूत्रम् ।। तदिन्द्रियाद्यभावादिति मूत्रसमुदायार्थः । अवयवार्थ त्वाह-'अन्त्यमित्यादिना (पृ.५४-११) अन्ते भवमन्त्यमिति सूत्रक-01 |मप्रामाण्यात् उपन्यासमूत्रमधिकृत्य कार्मणमाह, औदारिकवैक्रियाहारकतैजसकार्मणानि शरीराणीति सूत्रपाठात्, 'तनिरुपभोगं | | कार्मणं, किमुक्तं भवतीत्याह-न सुखदुःखे तेनोपभुज्यते कामणेन, असंख्येयसामयिकत्वात् तत्सुखाद्युपभोगस्य, तस्य च| तुःसमयपरे विग्रह एव भावात् , तथा तेन न कर्म बध्यते, अभिव्यक्तकर्मबन्धकारणाभावात् , हिंसाद्ययोगात् , एवं न च वद्यते, | विशिष्टानुभावेन, कनेविग्रहस्याल्पकालत्वात् , उदीरणाद्ययोगात् नापि निर्जीर्यत इत्यर्थः, न नीरसतामापाद्यते, अमुक्तरसकुसुंभवत्”, उपकरणाभावात् सामग्र्ययोगादिति, एवं प्रतिविशिष्टभोगाद्यपेक्षमेतत् , नोपभोगादिमात्रापेक्षमिति', 'शेषाणि त्वि'त्यादि, शेषाणि तु कार्मणव्यतिरिक्तान्यौदारिकादीनि, किमित्याह-सोपभोगानि, उपभोगनिमित्तेन्द्रियाणां भावात् , एतदेव विशेपेणाह-'यस्मादि'त्यादिना, यस्मात् सुखदुःखे तैरौदारिकादिमिरुपभुज्येते, इन्द्रियादिवृत्तेः कारणात् , तथा कर्म च बध्यते, 10 अभिव्यक्तबन्धनहेतुभावात् हिंसादियोगात् , एवं वेद्यते विशिष्टानुभवेन तद्वेदनकालोपपत्तेः, उदीरणादियोगात् , एवं निर्जीर्यते
॥१४३॥ नीरसतामापाद्यते च, मुक्तरसकुसुंभवत् , अत एव हेतोः, यस्मादेवं तस्मात् सोपभोगानीति निगमनं ।। 'अत्राहे त्यादि, सम्ब
॥१४॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org