SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ I यथते सर्वस्य तथा अन्यानि कियन्तीत्याशंका भवेत्तव्यपोहायाहश्रीतवार्थ-I युगपच्छहरि० तदादीनि भाज्यालि युगपदेकस्याचतुर्म्य इति ॥४४॥ सूत्रं ।। शराणि २ अध्या० __ वैक्रियाहारकयोयुगपदभावादिति सूत्रसमुदायार्थः, अवयवार्थ त्वाह-'ते आदिनी'इत्यादिना, ते इति क्रमात् तैजसकार्मणे ।। आदिनी एषामित्यौदारिकादीनां तानीमानि तदादीनि, सर्वाण्येव गृह्यन्ते, एतदेव स्पष्टयनाह-तैजसकार्मणे प्रस्तुते तावत् । |संसारभाविनी यावत् संसारं भवितुं शीले, आदिं कृत्वा मेढीभूततया व्यवस्थाप्य शेषाणि-औदारिकादीनि युगपद्-एक मिन् काले एकस्य जीवस्य मनुष्यादेः भाज्यानि विकल्प्यानि, आ चतुर्म्य इति यावच्चत्वारि, भजनामेव दर्शयति-तद्यथे| त्यादिना, तैजसकामणे वा स्याता, कार्मणभेदं तैजसमधिकृत्यान्तरालगतौ, यद्येवं कथं विग्रहगतौ कर्मयोगाभिधानं ?, ननु योगा|धिकारात्, तैजसव्यापाराभावेनेति दोषाभावः, तैजसकार्मणौदारिकाणि वा स्युः, औदारिकोत्पादे, तैजसकार्मणवैक्रियाणि वा स्युः वैक्रियोत्पादे, तैजसकार्मणौदारिकवैक्रियाणि वा स्युः, लब्धिवैक्रियभावेन, तैजसकार्मणौदारिकाहारकाणि वा स्युः, चतुर्दशपूर्वविदस्तैजसलन्धिमतोऽनुग्राहकतैजसापेक्षया, कार्मणमेव वा स्यात् , स्वकार्याकरणेनाङ्गीकृत्य तैजसभेदं, विग्रह इति भावनीयं, कामणभेदो वा तैजसमिति तदनङ्गीकरणतः, आचार्यदेशीयमतेन, यदाह-कार्मणौदारिके वा स्यातां, तैजसवैक्रियलब्धिशून्यस्य मनु प्यादेः, कार्मणौदारिकाहारका वा स्युः, आहारकलब्धिमतः, तदभावे कार्मणतैजसौदारिकवैक्रियाणि वा स्युः, तैजसवैक्रियलब्धि॥१४२॥ मतो मनुष्यादेः, कार्मणतैजसौदारिकाहारकाणि वा स्युः, तैजसलब्धिमत एव चतुर्दशपूर्वविद इत्याचार्यदेशीयमतमेतत् , आचतुर्य |* | ॥१४२॥ | इत्यवयवफलमाह-'नत्वि'त्यादि, न तु नैव कदाचिद्युगपद् एकदा पंच भवन्ति शरीराणि, किंच-नापि वैक्रियाहारके युगपद्ध Jan Education n ational For Personal Private Use Only
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy