________________
Am
श्रीतच्चार्थ
1 २ अध्या०
हरि०
औदारिकवैक्रियस्वामिनः
न्धग्रन्थः, एषामौदारिकादीनां पंचानामपि शरीराणां, किमित्याह-सम्मूछनादिषु त्रिषु जन्मसु सम्मूर्छनगर्भोपपातलक्षणेषु किं शरीरं क्व जन्मनि जायत ? इति, अत्रोच्यते,
गर्भसम्मूर्छनजमाद्यमिति ॥ ४६ ।। सूत्रम् ॥ समुदायार्थः प्रकटः। अवयवार्थमाह-'आय'मित्यादिना, (पृ. ५४-१९) आदौ भवं आद्यमिति सूत्रक्रमप्रामाण्यात् । औदारिकादिपाठेन औदारिकमाह, तदौदारिकं गर्भे गर्भजन्मनि संमूर्छने वा संमूर्छनजन्मनि वा जायते सम्भवति, एतच्च | जघन्येनाकुलासंङ्गयेयभागमात्रमुत्कर्षतो योजनसहस्रमिति ॥
वैक्रियमापपातिकमिति ॥४७॥ सूत्रम् ।। प्रक्रमात संबद्धं अतीतसमुदायार्थ च, बैफियं शरीरं प्रागुपन्यस्त, किमित्याह-औपपातिक भवति, इहोपपातजन्मोपपातः तस्मिन् भवमोपपातिकं, एतच्च नारकाणां देवानां चावधिवत् सहजं द्विधा-भवधारकोत्तरवैक्रियभेदात् , आद्यमानं जघन्यमङ्गु|लासङ्खयेयभागः उत्कृष्टं पश्च धनुःशतानि, इतरदपि जघन्यमालसंख्येयभागमेव, उत्कृष्टं योजनलक्षाः॥
लन्धिप्रत्ययं चेति ॥ ४८॥ सूत्रम् ॥ ___ सम्बन्धः प्रतीतः, समुदायार्थमाह-'लब्धिप्रत्ययं चेत्यादिना, (पृ. ५५-४) इह तपोविशेषजनिता शक्तिलन्धिः तत्प्रत्ययं| वैक्रियं शरीरं भवति, नौपपातिकमेव, एतच्च नैर्यग्योनीनां गवादीनां मनुष्याणां चेत्येवं द्रष्टव्यमिति ।। आहारकाभिधित्सयाऽऽह
शुभं विशुद्धमन्यायाति चाहारक चतुर्दशपूर्वधरस्येति ॥४॥ सूत्रम् ॥
॥१४४॥
॥१४४॥
Jan Education r
ational
For Personal
Use Oy