________________
श्रीतच्चार्थहरि०
२ अध्या०
।। १४५ ।।
JUGOSLO,
Jain Education International
तदपि लब्धप्रत्ययमेवेति सूत्रसमुदायार्थः । अवयवार्थं त्वाह- 'शुभ' मित्यादिना, (पृ. ५५-८) शुभमित्यवयवमुद्धृत्य व्याचष्टे| शुभद्रव्योपचितं शुभवर्णाद्युपपेतद्रव्यनिर्वर्त्तितं शुभपरिणामं चेत्यर्थः, चतुरस्रसंस्थानादिमच्यात्, विशुद्धमिति सूत्रावयवः, | एतद्व्याख्या- विशुद्धद्रव्योपचितं स्वच्छद्रव्यनिर्वर्त्तितं, असावद्यं वेत्यर्थः, हिंसकत्वाद्यभावात्, अव्याघातीति सूत्रावयवः, | एतद्व्याख्या त्वाहारकं शरीरं न व्याहंति, न किंचिद् विनाशयति, न व्याहन्यते वेत्यर्थः, न च ज्ञानि (व्याघाति) व्याहन्यते विघात्यते, तदेवंभूतमाहारकं चतुर्दशपूर्वधर एवेत्यर्थः, चतुर्दशपूर्वधरः, चतुर्दशेति संख्या, पूर्व प्रणयनात् पूर्वाणि तानि | धारयति धारणाजातेन आलम्बत इति चतुर्दशपूर्वधरः, अवधारणं चतुर्दशपूर्वधर एप, अभिन्नाक्षरः कस्मिंश्चिदर्थे कुच्छ्रे अर्थगहने अत्यन्तसूक्ष्मे अतिनिपुणे सन्देहमापन्नः संशयं प्रतिपन्नः संदिहानः सन् पर्यायसूक्ष्मतया निश्वयाधिगमार्थं निश्चयप्राये क्षेत्रान्तरितस्य विदेहादिवर्त्तिनः भगवतोऽर्हतः तीर्थकरस्येत्यर्थः पादमूले पादान्तिके न शरीरेण स्वसम्बन्धिना अशकूयं गमनं मत्वा अवबुध्य लब्धिप्रत्ययमेव योगर्धिनिमित्तमेव उत्पादयति उपजनयति आहारकं शरीरमिति गम्यते, दृष्ट्वा च | भगवंतं तच्छरीरगमने छिन्नसंशयो विधिप्रश्नद्वारेण पुनरागत्य प्रतिपं स्वक्षेत्रं व्युत्सृजत्याहारकम् औदारिकमेवाङ्गीकरोति, | अन्तर्मुहूर्त्तस्येत्यारम्भात् प्रवृत्तित्यागान्तोऽयमस्य काल इति एतचामिनाक्षर एवं करोति, न मिनाक्षरः, तस्य संशयाभावात्, भगवत्यपि कौतुकानुपपत्तेः, समाधेर्विशेषदर्शनात्, अशेषश्रुतज्ञानपर्यायै रक्षावगमादित्येवं तच्च जघन्यमानतो न्यूनो हस्तः, उत्कर्षेण पूर्ण इति ॥
तेजममपीति ॥ ५० (१) ॥ सूत्रम् ॥
For Personal & Private Use Only
आहारकंतत्स्वामी
।। १४५ ।।
www.jainelibrary.org