________________
तिजसस्वरूपं
श्रीतत्वार्थ
हरि० २ अध्या०
संबंधः प्रतीतः, समुदायार्थश्च ।। अवयवार्थमाह-'तेजसमपी'त्यादिना(पृ.५५-९५)तैजसमपि शरीरं प्राग्निर्दिष्टस्वरूपं,किमित्याह-लब्धिप्रत्ययं लब्धिनिमित्तं भवति, लन्धिनिमित्तमपि, नतु लब्धिनिमित्तमेव, कार्मणमेदस्य उष्मलक्षणस्य रसाद्याहारपाकजनकस्य भावादिति, 'कार्मणमित्यादि, कार्मणं शरीरं एषामौदारिकादीनां निबन्धनं बीजं, एतदुपादानतोऽपि भवतीत्याह |-आश्रयो भवति, तच्छत्याधारत्वात् कुड्यमिव चित्रकर्मणः, कार्मणस्य किं निमित्तमित्याशंकासम्भवे सत्याह-तत् कर्मत
एवे'त्यादि, तत् कार्मणं शरीरं कर्मत एव भवति, पूर्वबद्धात् सकाशात् , अनादित्वात् कर्मसन्तानस्य, एतच्च कर्मबन्धे बन्धा|धिकारे पुरस्तादग्रेऽष्टमेऽध्याये वक्ष्यति समूलोत्तरमेदं, एतदेव चार्थजातं स्पष्टयन्नाह-आदित्यप्रकाशवत् , एतदेव व्याचष्टे-यथा |आदित्यः सकललोकप्रतीतः स्वमात्मानं प्रकाशयति, तथोपलव्हेितुत्वेनान्यानि च द्रव्याणि घटादीनि प्रकाशयति, अत एव हेतोः,
न चास्य-आदित्यस्यान्यः कश्चित् प्रकाशकः, तथा दर्शनापत्तेः, चक्षुषोऽप्रकाशकत्वात् , अंधकाराग्रहणात् , नक्तंचराणामपि नय| नरश्मिप्रकाशकत्वादिति, एवं दृष्टान्तमभिधाय दार्शन्तिकयोजनामाह-'एव'मित्यादिना, एवं कार्मणं शरीरं आत्मनश्च स्वरू|पस्य च कारणं सन्तानापेक्षया,अन्येषां च शरीराणाम्-औदारिकादीनाम् ,आश्रयत्वेन, तैजसकामणमानमपि जघन्यमङ्गुला| संख्येयभाग उत्कृष्टं समानमौदारिकेण, केवलिसमुद्घाते तु लोकमाने,मारणान्तिकसमुद्घाते त्वायामतो लोकान्तायते ।। 'अत्राहे| त्यादिना,अत्र शरीरव्यतिकर एव आह चोदकः-औदारिकपदमादौ यासां संज्ञानां तासां एतदादीनां कः पदार्थः ?, अन्वयार्थमप्य|धिकृत्येति,उच्यते, उद्गतारमुदार मिति उद्गता उत्कृष्टा आरा-छाया यस्यासावुद्गतारं उत्कृष्टच्छायमित्यर्थः, उदारं-प्रधानं, मोक्षहेतुधिकृत्येति, त्वेन, तीर्थकरगणधरादिशरीरापेक्षया वा, यथोक्तम्-उपशान्तं च कान्तं च, दीप्तमप्रतिघाति च। निभृतं चोर्जितं चैव,वपुर्भगवतां मतम् |
॥१४६॥
॥१४६॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org