SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ श्रीतच्चार्थहरि० ॥ ५७ ॥ Jain Education International | मन्यमानमनोद्रव्यधर्म्मा इत्यर्थः, साक्षात्कारेण तेषु तेषां वा ज्ञानं मनःपर्यायज्ञानमिति, 'केवलज्ञान' मिति केवलमित्येकं स्वभे दरहितं शुद्धं वा-सकलावरणशून्यं, सकलं वा आदित एव सम्पूर्ण असाधारणं वा-मत्यादिविकलं अनन्तं वा-सर्वद्रव्यभावपरिच्छेदि ज्ञानं केवलज्ञानं, स्वाम्यादिसाधर्म्याद्वादौ मतिश्रुतोपन्यासः, अत्रापि मतिभेदत्वात् मतिपूर्वकत्वाच्च श्रुतस्यादौ मतेः, कालविपययादिसाधर्म्याच्च तदन्ववधेः, छद्मस्थविपयादिसाधर्म्याच्च तदनु मनःपर्यायस्य, उत्तमत्वादिमिर्वाऽन्ते केवलस्येत्युगन्यासानुपूर्वी प्रयोजनं, तथा चोक्तम्- "जं सामिकालकारणविसयपरोक्खत्तणेहिं तुल्लाई । तब्भावी (वे. विशे.भा.) सेसाणि अ तेणा| दीए मतिसुआई || १ || कालविवज्जयसामित्तलाहसामण्णओऽवही तत्तो । माणसमेत्तो छउमत्थविसयभावादिसामण्णा ॥ २ ॥ अंते | केवलमुत्तमजइसामित्तावसाणलाभाओ ।" ( विशे. ८६-८७ ) इत्यादि, ' इत्येतदि 'ति. इतिरियत्तायां, एतावदेव नान्य| दस्ति, एतदित्यवयवप्रविभागेन यदाख्यातं मूलम् - आद्यं विधानं भेदः मूलं च तद्विधानं च मूलविधानं तेन मूलविधानेन -मूल| विधानतः 'पंचविध' मित्यादि ज्ञेयपरिच्छेदि ज्ञानं, एतदुक्तं भवति-मौलान् भेदानङ्गीकृत्य पञ्चविधमेव भवति, अथ किमन्ये एषां पञ्चानां प्रभेदाः सन्ति उत नेति ?, सन्तीत्युच्यते, 'प्रभेदास्त्वस्ये' त्यादि, प्रभेदा-अंशाः अवयवाः अस्य पञ्चविधस्योपरिष्टाद् | वक्ष्यन्ते, मूलभेदास्तु न कथितत्वादिति, मतिज्ञानस्यावग्रहादयः श्रुतस्याङ्गानङ्गप्रविष्टादयः अवधिज्ञानस्य भवप्रत्ययादयः मनःपर्यायज्ञानस्य ऋजुमत्यादयः, केवलज्ञानस्य न सन्त्येवेति । एवं ज्ञानमभिधायेह प्रमाणसंख्यामाह - तत् प्रमाणे इति ॥ ( सूत्रं १० ) इदं पञ्चविधमपि ज्ञानं जातिभेदेन द्वे प्रमाणे इति सूत्रसमुदायार्थः । अवयवार्थं स्वाह भाष्यकारः - ' तदेतदि 'त्यादिना (पृ. For Personal & Private Use Only ज्ञानपंचक्रमः ।। ५७ ।। www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy