________________
K
अन्तरा
i
dnigdeliministon an
मातंगाः, चण्डालग्रहणं च प्रदर्शनं बहनां वरुंडरुमुरुसकादीनां मौष्टिकाः-सौकरिकादयः व्याधा-मृगययो लुब्धकाः-मत्स्यबन्धाः श्रीतत्त्वार्थ-IR प्राणातिपातहेतुमिरन्यायादिमिर्जीवति ये, दासभावो दास्यं तनिवर्तकं नीचैर्गोत्रमिति, आदिशब्दादवस्करशोधकादिपरिग्रह इति ।। हरि०
| अष्टमप्रकृतेर्बन्धस्वरूपनिरूपणायाह८ अध्या०
- दानादीनां ॥८-१४ ॥ सूत्रम् ॥ तत्र दानादीनामिति षष्ठी प्रकृतिविशिष्टसम्बन्धापेक्षा, प्रस्तुतश्चांतरायो मूलप्रकृतिबन्धे तेनामिसम्बन्धनायाह-अन्तरायः |पंचविध इति, तथथे (१७८-११) त्यनेन पंचविधतां दर्शयति, दानस्येत्यादि, दान-दयं, सत्यपि द्रव्ये न ददाति, तद्धि | कर्मोदितं दीयमानस्य कर्मणो विनम्-अन्तरायं अन्तर्धानं करोतीति दानान्तराय, द्रव्ये प्रतिग्राहके च सम्मिहितेऽप्यस्मै दत्तं महा| फलमिति जानानोऽपि दातव्यं न ददाति, एवं लाभभोगपरिभोगवीर्यान्तरायेष्वपि योज्यं, तथा कश्चिद् वदान्यः सर्वदा दानाकरः समस्तार्थिम्यो यथाप्रार्थनं स्वशक्त्या निर्विशेष ऊर्जितचेता यसै याचितेऽपि नो विसृजति प्रदेयमल्पतरमपि तस्य लाभान्तरायकर्मोदयः, तथा सकृदुपभुज्य यत् त्यज्यते पुनरूपभोगाक्षम माल्यचन्दनागुरुप्रभृति तत् सम्भवदपि यस्य कर्मण उदयाद्यो न मुंक्ते तस्यान्तरायकम्मोदयः, स्त्रीवस्त्रशयनासनभाजनादिक उपभोगः, पुनः पुनरुपभुज्यते हि सः, पौनःपुण्यं चोपशब्दार्थः, म सम्भवमपि यस्य कर्मण उदयान परिभुज्यते तत् कर्मोपभागान्तरायाख्य, वीर्यमुत्साहश्चेष्टा शक्तिरिति पर्यायाः, तत्र कस्यचित्
| कल्पस्याप्युपचितवपुषोऽपि यूनोऽप्यल्पप्राणता यस्य उदयात् स बीर्यान्तराय इति, उक्तलक्षणस्य बीर्यान्तरायस्य सामस्त्येनोदयः ॥४०३॥
पृथिवीअप्लेजोवायुवनस्पतिषु, क्षयोपशमजनिततारतम्याद् द्वीन्द्रियादेस्तु वृद्धिर्वीर्यस्य यावद्विचरमसमयच्छद्मस्थ इति, प्रकर्षाप्रक
॥४०३॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org