SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ बन्धे उत्तरप्रकृतयः पलब्धेः, उत्पत्रकेवले तु भगवति वीर्यान्तरायक्षयः, तत्र तु निरतिशयं वीर्यमिति ॥ श्रीतचार्थ-10 ___ तत्र चाष्टानामपि कर्मणामुत्तरप्रकृतीनां विंशत्युत्तरं प्रकृतिशतं भवति, बन्धं प्रतीत्य रतावत्यः प्रकृतयो बध्यन्ते, सम्यक्त्वहरि० ८ अध्या० सम्यग्मिथ्यात्वयोर्नास्ति बन्धः, मिथ्यादर्शनपुद्गलानामेव तथापरिणतः, ताभ्यां सह द्वाविंशत्युत्तरं प्रकृतिशतं, ताश्चेमाः-पंचभेदं| ज्ञानावरणमन्तरायं च, दर्शनावरणं नवधा, वेद्यं द्विधा गोत्रं च, मोहोऽष्टाविंशतिभेदः, आयुश्चतुर्दा, नामकर्मणि गतिश्चतुर्विधा४ आनुपूर्वी४ च, जातिनाम पंचविधं५ शरीरनाम च५, बन्धनसंघातनाम्नोः शरीरान्तर्गतत्वान्न प्रकृतिगणना, संस्थाननाम घोढा६ | संहननं च६, अंगोपाङ्गं विधा३, विहायोगतिविविधार, वर्णगन्धरसस्पर्शअगुरुलघुउपघातपराधातउच्छ्रासातपउद्योतत्रसस्थावरबाद| रसूक्ष्मपर्याप्तापर्याप्तप्रत्येकशरीरसाधारणशरीरस्थिरअस्थिरशुभाशुभसुभगदुर्भगसुस्वरदुःस्वरआदेयअनादेययशोनामअयशोनिर्माणनामतीर्थकरनामान्येकैकमेदानि ३२, पश्चात् सर्वाः १२२ ।। इत्थं प्रकृतिनिरूपणामभिधाय स्थितिबन्धनमभिधेयतयोपक्रममाण आह -उक्तः प्रकृतिबन्धः, स्थितिबन्धं वक्ष्याम इति प्रकृतिबन्धो यथावदमिहितः, संप्रति स्थितिवन्धमभिधास्याम इति प्रतिजानीते भाष्यकारः, तदभिधित्सया चेदमाह आदितस्तिमृणामन्तरायस्य च त्रिंशत्सागरोपमकोटाकोव्यः परा स्थितिः ।। ८-१५ ।। सूत्रम् ।। आदावादितः, तिसृणां चशब्देनान्तरायस्य समुच्चयः, सागरोपमकोटीना कोट्यः कोटीकोव्यः, परेति प्रकृष्टा, मध्यमजघन्य॥४०४॥ स्थितिनिरासः, स्थितिवचनं प्रतिज्ञातोपसंहारार्थ, आदितस्तिमृणामित्यादिना (१७९-१) माध्येणामुमर्थ प्रतिपादयति, ज्ञान दर्शनावरणवेद्यानां अन्तरायकर्मणश्चैषा स्थितिरिति, स्थितिरवस्थानं, बन्धकालात् प्रभृति यावदशेष निर्जीर्णमित्येवं स्थितिकालः, R ॥४०४॥ Jan Education international For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy