SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ भीतत्त्वार्थ हरि० ८ अध्या तीर्थकर नाम गोत्रकर्म | तदादेवनाम, एतद्विपरीतमनादेयनामेति, यशोनिर्वतकं यशोनाम यशः प्रख्यातिः कीर्तिः लोके गुणोत्कीर्तना प्रशंसा यदुदयात् नयशोनाम, विपरीतमयशोनाम, दोषविषया प्रख्यातिरयशोनामेति ॥ तीर्थकरस्वनिर्वतकं तीर्थकरनाम यस्य कर्मण उदयातीर्थ दर्शनज्ञानचरणलक्षणं प्रवर्त्तयति यतिगृहस्थधर्म च कथयति, | आक्षेपविक्षेपसंवेगनिर्वेदद्वारेण भव्यजनसंसिद्धये सुरासुरमनुजपतिपूजितश्च भवति तत्तीर्थकरनामेति ॥ नामकर्मभेदानाख्याय नाम| शब्दनिर्वचनमाचष्टे शब्दार्थप्रतीतये-सांस्तान् भावान्नामयति नान, तांस्तानिति गतिजात्यादीन् नमयति-अभिमुखीकरोति |संसारिणः प्रापयतीति नामोच्यते, एषमित्यादिनोपसंहरति नामकर्मप्रकृतिवक्तव्यं, उक्तेन प्रकारेण सोत्तरभेदः गतिश्चतुर्द्धा जातिः | पंचप्रकारेत्यादिः अन्तरप्रकृतिभेदः सह तेन नामकर्मभेदोऽनेकविधोऽवसेय इति ॥ सम्प्रति प्रकृतिबन्धं गोत्रस्याख्यातुमुपक्रमते उच्चनीचैश्च ।। ८-१३॥ सूत्रम् ॥ ___यदुदयाजीवो गच्छत्युच्चैनीचश्व जातीरुचावचाः, तद् गोत्रं द्विविधमुनींचेश्चेति, उच्चैगों नीचर्गोत्रं, चशब्दोऽवधारणार्थः, द्विप्रकारमेवेति, तम्रोचेर्गोत्रमित्यादि (१७८-७) गोत्रकर्मणः कार्यमावेदयते, कार्यलिंगं हि कारणं, तयोर्द्वयोः प्रकृत्योर्यदुवर्गोत्रं तस्येदं कार्यमिति दर्शयति, आर्यदेशे मगधांगवंगकलिंगादिके संभवः, जातिः पितुरन्वयो हरिवंशेक्ष्वाकुप्रभृतिः, कुलं मातुरन्वयः, सोऽप्येवंप्रकारः, अथवोत्रभोजादिलक्षणः, स्थानमिति प्रभोः समीपे प्रत्यासन्ननिवेशित्वं, मानः पूजा स्वहस्तेन | ताम्बूलप्रदानादिः, सस्कारोऽभ्युत्थानासनांजलिप्रग्रहादिर्यस्य क्रियते तस्याप्युच्चैर्गोत्रोदयः ऐश्वर्यमिभाश्वरथपदातिप्रभृतेः प्रा. भृत्यमुत्कर्षापकर्षभाक् तदनेकविधं, एषां दशादिसंभवानां निवर्त्तकमुच्चैगोत्रं, विपरीतं नीचेगोत्रमिति, चण्डालाः प्रसिद्धा एव, ॥४०२॥ ॥४०२॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy