________________
श्रीतत्त्वार्थ
हरि० ९ अध्या०
क्षुपिपासादयः परीपहा द्वाविंशतिः, नामतोऽपि क्षुदादिनामानः खरूपमपि च शब्दार्थेनावेदितमेव, संख्यादीनां त्रयाणामपि प्रदर्शनं करोति भाष्यकार:-क्षुत्परीषहः१ पिपासार शीत३ मुष्णं४ दंशमशकं५ नाम्य मरतिः७ स्त्रीपरीषहः८
परीपहजयः |चर्यापरीषहः९ निषद्या१० शय्या११ आक्रोशः१२ वधः१३ याचनं१४ अलाभः१५ रोगः१६ तृणस्पर्शः१७ मल:१८ सत्कारपुस्कारो१९ प्रज्ञा२०७ ज्ञाने२१ अदर्शन२२ परीषह इति, तत्र क्षुत्परीषहः क्षुबेदनादिनाऽऽगमावहितेन चेतसा समयतोऽनेषणीयं परिहरतः क्षुत्परीषहजयो भवति, अनेषणीयग्रहणे तु न विजितः स्यात् क्षुत्परीषहः, एवं पिपासापरीषहोऽपि, एषणीयभावे तु प्राणिदयावता समस्तमनेषणीयं परिहरता शरीरस्थितिः कार्या, शीतपरीषहजयस्तु शीते पतति महत्यपि जीर्णवसनः | परित्राणवर्जितो नाकल्प्यानि वासांसि गृह्णाति शीतत्राणाय, आगमविहितेन विधिना एषणीयमेव कल्पादि गवेषयेत् परिभुजीत || वा, नोऽपि शीतार्तोऽग्निं ज्वालयेत् , अन्यज्वालितं वा नासेवते, एवमनुतिष्ठता शीतपरीषहजयः कृतो भवति, एवमुष्णतप्तोऽपि जलावगाहस्नानव्यजनवातान् वर्जयेद्, अभिधारेत वा छायादि वा, अत उष्णमापतितं सम्यक् सहते, नैवातपशीतोष्णत्रयाद् । वीभेति, देशमशकादिमिर्दश्यमानोऽपि न ततः स्थानादपगच्छेत् , न च तदपनयनार्थ धूमादिना यतते, न च व्यजनादिना निवारयेदित्येवं दंशमशकपरीपहजयः कृतः स्यात् , नान्यथेति ॥ | नाग्यपरीषहस्तु न निरुपकरणतैव दिगम्बरभोतादिवत्, किं तर्हि?,प्रवचनोक्तेन विधानेन नाम्य,प्रवचने तु द्विविधः कल्पः जिनकल्पः | स्थविरकल्पश्च, तत्र स्थविरकल्पे परिनिष्पन्नः जिनकल्पी भवति, तत्र क्रमेण धर्मश्रवणसमनन्तरं प्रव्रज्याप्रतिपत्तिः, ततो द्वादश वर्षाणि ॥४६०॥ सूत्रग्रहणं,पश्चाद्वादश वर्षाण्यर्थग्रहणं,ततो द्वादश देशदर्शनं,कुर्वन्नेव च देशदर्शनं निष्पादयति शिष्यान् ,शिष्यनिष्पत्तेरनन्तरं प्रतिपद्यते
CERICommangamaxom
॥४६०॥
HOSHIATIONS
Join Education international
For Personal Present
www.jainelibrary.org