SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ अर्पिता श्रीतत्त्वार्थ हरि० ५ अध्या० 'नर्पिते | सर्वे भावा इति, तदित्थं व्यवस्थिते पर्यायास्तिकस्याधिकृतनयस्य सद्भावपर्याये वा सच्चादौ सद्भावपर्याययोर्वा वस्तुद्वया| श्रययोः सद्भावपर्यायेषु वा बहुवस्त्वाश्रयेषु,किमित्याह-आदिष्टं विवक्षितं पर्यायाः प्रधानतया द्रव्यं वा वस्तुस्थित्या द्रव्ये वा द्रव्याणि वा, किमित्याह-सत् सती सन्तीति,अथैकस्मिन् सद्भावपर्यायविषय आदिष्टं द्रव्यं वा द्रव्ये वा द्रव्याणि वा सत् ,तथा द्वयोर्वहुषु च विभाव्यं,अविशिष्टस्य च द्रव्यपदार्थस्यैकत्वद्वित्वबहुत्वपर्यायाः, तथा च तदादिष्टं स्यादस्त्येकत्वेनादिष्टत्वात् , एकसंख्यादि| रूपनयैर्वाऽस्ति, धर्मेतराणां सतामप्यविवक्षितत्वात् , प्रथमभङ्गभावनाय त्वाह-सद्भावपर्यायः स्थित्यादिलक्षणः परपर्यायः अती| तानागतौ चेति, तदित्थंभूतेऽसद्भावपर्याये वा विवक्षिते कस्मिंश्चित् असद्भावपर्याययोर्वा विवक्षितयोः असद्भावपर्यायेषु वा बहुषु आदिष्टं विवक्षितं 'द्रव्यं चेत्यादि पूर्ववत् , किमित्याह-अतः स्यानास्ति परपर्यायैर्नास्तित्वादिति, इदानीमवक्तव्यताविभावनायाह-'तदुभयपर्याये चे'त्यादि, (१३४-७) तदित्यतिक्रान्तद्वयपरामर्शः, सद्भावासद्भावपर्यायद्वयसंपरिग्रहार्थ, | उभयश्चासौ पर्यायश्च उभयपर्यायः-अस्तित्वनास्तित्वलक्षणः स चासावुभयपर्यायश्च तदुभयपर्यायस्तदुभयपर्यायनिमित्तस्तत्तद्विषयो वाऽऽदेशः नार्पितधर्मतच्चमस्ति(अस्ति)नास्तिरूपेण युगपद्विवक्षायामुक्तप्रकारभावनया न शक्यं वक्तुमित्यवाच्यं, ताभ्यामुभयपर्याया: भ्यां आदिष्टं युगपद्धर्मरूपं द्रव्यं चेत्यादिकल्पतोन वाच्यं,सदित्यसदिति वा सद्रव्यमसद्वा द्रव्य न वक्तव्य,क्रमेण त्वादेशे भवत्ये| तद् , एवं सहभावार्पणायां तु तच्छब्दवाच्यं नासच्छब्दाभिधेयं, एकस्मिन् काले ताग्विधवाचकशब्दाभावात् , ननु च तदुभयप| ये त्वेकवचनमनुपपन्नम् , एकपर्यायविवक्षायामवक्तव्यत्वाभावाद् ,अत्रोच्यते, उभयग्रहणाद्वाऽयमत्र गृह्यते, एवं तर्हि तदुभयपर्याययो।त्यसादविशेषः, नैतदेवं, यतस्तदुभयपर्याये शेषविवक्षाया अस्तित्वं हि स्वपर्यायविषयं चेत्युभयपर्यायस्त्ववस्तु न, स्वपर्या ॥२४४॥ ॥२४॥ Jan Education r ational For Personal & Private Use Only
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy