________________
श्रीतत्वार्थ
हरि०
९ अध्या०
नृपतिसन्मित्रभृत्यस्खजनेभ्यो विज्ञानतपोऽभिजनशौर्यायाधिक्यादहं लभेयं, अपरः प्रयत्नवानपि न लभत इति स्वलाभेन मा-|
मानत्यागः द्यति, तथा सकलजनवल्लभतां च प्राप्तोऽहं, अयमपरो न कस्मैचिद् रोचते, वचनमप्यस्य नादरयन्तीति, सर्वोऽप्ययं लाभमदः । स त्वेवं निग्रहीतव्यो-लाभान्तरायकम्मोदयादलाभो लाभान्तरायकर्मक्षयोपशमाच्च सत्कारादिलाभः संसारे परिभ्रमतो जीवस्य कादाचित्को, नतु शाश्वतः, कर्मायत्तत्वात् , संसारानुबन्ध्येवेति लाभमदत्यागः श्रेयस्करः, वाल्लम्यकप्राप्तिरपि कर्मोदयजनितैव । संसारिणां च सुलभेति वाल्लभ्यकलाभमदः परिवर्जनीय इति । वीर्य पराक्रमः शक्तिरुत्साहः सामर्थ्यमतिशयवती चेष्टेति पर्यायाः, | वीर्यान्तरायक्षयोपशमात् प्रादुरस्ति वीर्य बलविशेषः तेन वीर्येण माद्यतीति वीर्यमदः तस्य प्रतिक्षेपः संसारानुबंधित्वचिंतनात् .
संसारानुबंधी वीर्यमदः कषायरूपत्वाद् वीर्यस्य चाशाश्वतत्वात् , तथाहि-बलिनोऽपि पुरुषाः क्षणेन विबलतामुपयान्तो दृश्यन्ते, |निर्बलाश्च बलवन्तः संस्कारवशादाशु जायंते, तथा व्याधिजरामृत्युरिपद्भूतबलेषु चक्रवर्तिहरिनरपतयोऽपि सीदंति ससुराः, किमु| तान्ये पृथग्जना इति वीर्यमदादुपरमः श्रेयान् , इतिशब्दो मदस्थानानामियत्तामावेदयति, मौलान्येतावंति, सूक्ष्मप्रभेदास्त्वेषां भूयास | इति ।। सम्प्रति सामान्येन सर्वमदस्थानेषु दोषानाविर्भावयन्नुपसंहरति-एभिर्जात्यादिभिरित्यादि (१८६-११) उक्तलक्षणैर्जात्यादिमिर्मत्तः-अहंमानी परनिंदायामात्मप्रशंसायां च सक्तस्तीवेणातिशयवताऽहंकारेणोपहतबुद्धिर्मलीमसितधिपण इहपरलोकानुभवनीयं कर्मोपचिनोति बनाति अकुशलं पापं अशुभफलं, अकुशलमपि बद्धं कदाचित् कुशलफलतया परिण| मत इत्यशुभफलग्रहणं, सम्यग्दर्शनं मुक्तिसाधनं श्रेयस्तच्चाऽऽख्यायमानमपि न प्रतिपद्यते न श्रद्धत्ते, यत एतदेवं तस्मादेषां ॥४३४॥ | मदस्थानानां मार्दवं निग्राहकं तनिग्रहाच्च धर्म इति ॥ सम्प्रति मायाप्रतिपक्षं आर्जवं लक्षयति, भावविशुद्धिरविसंवादनं
॥४३४॥
Jan Education International
For Personal & Private Use Only