________________
त सर्वस्मात् , किं तहि । श्वव्यावर्तते, न पूनः स्नेह देवी प्रसिदाद द्विपदचता
हरि०
लक्षणं
| तमेन प्रत्याचष्टे, तथा मृषावादात् , न सर्वस्मात् , किं तर्हि १, स्थूलाद् अभिन्नकन्यका असतीमुर्वरा भूमीमभूमिमल्पक्षीरामेव || श्रीतचार्थ- बहुक्षीरां गां नाभिदधेऽहमित्यादिकात् , तथा कूटसाक्षित्वदानादेश्च व्यावर्त्तते, न पुनः स्नेहद्वेषमोहाभिभवात् विपरीतभाषीभवति, | अगारि
| प्रत्याख्यानविधिस्तु पूर्ववत् । तथाऽदत्तादानात् न सर्वस्मात् , किन्तु ?, स्थूलाचोर्यारोपणहेतुत्वेन प्रसिद्धाद् द्विपदचतुष्पदापदवि७ अध्या
षयात् निवर्त्तते, न पुनरल्पतृणेन्धनगोमयादिग्रहणात् , प्रत्याख्यानं पूर्ववत् , तथा मैथुनात् न सर्वस्मात् , किंतु, स्थूलात् , स्थूलं
च परदारगमनं, तद्विषयमस्य प्रत्याख्यानं, अन्यपक्षे न, प्रत्याख्यानविधिश्च पूर्ववत् , तथेच्छापरिमाणं प्रतिजानीते, अन्यतः परिP ग्रहाद्विरमति, सचित्तादेः स्थूलात् , स्थूलश्चापरिमाणतः, सर्वेषां क्षेववास्त्वादीनामभिलषितपरिमाणव्यतिरेकं प्रत्याचष्टे, कालनिय| मेन भक्तवस्त्रभृत्यदारादीनामेतावता मम कार्यमिति शेषात् प्रत्याख्यानं, तद्विधिश्च पूर्ववत् , एवमेतानि पंचाप्यणूनि स्वल्पविष
याणि, न यथोक्तसमस्तविपयाणि, ब्रतानि यस्य सोऽणुव्रतोऽगारी भवतीति, ननु च सोऽणुव्रत इत्येवं सूत्रं कार्य, उच्यते, सत्य| मेवमनगारिव्रतिपरामर्शः स्यात् , तच्छन्देनानन्तरस्य विधिः प्रतिषेधो वेति वचनात् , अगारिणश्च महाव्रतधारित्वप्रसंगः, तच्चासमीचीनं, अथ द्वयमभिसम्बध्यते अगार्यनगारश्च सोऽणुव्रतो भवतीति, सुतरां महाव्रतानि निराधाराणि स्युः, अतः अगारिग्रहण कार्य, न कार्य, महदित्यनेन शम्देन विशेषितानि व्रतानि यस्य सोऽनगारो महाव्रतीत्युपर्युक्तत्वात् , पारिशेष्यादगार्येव संभत्स्यते सोऽणुव्रत |
इति, एवं तर्हि अधिकारार्थमगारिग्रहणम् , अतः प्रभृति यद्वक्ष्यते तत् सर्वमगारिणो भवति, आ अध्यायपरिसमाप्तेरिति । सम्प्रति ॥३३॥ |भाष्यमुक्तार्थानुसारेण श्रीयते-अणून्यस्य व्रतानीत्यणुव्रत (१५६-१२) इत्यादिवृत्याऽथं दर्शयति अनेन बहुव्रीहिवाक्येन,अणूनि
॥३३१॥ -देशविषयाणि, न समस्तनिषयाणीति प्रतिपादयति, अस्येत्यन्यपदार्थप्राधान्यख्यापन, व्रतशब्दः प्राग्व्याख्यातो निवृत्तिपर्यायः,
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org