________________
F
am
श्रीतत्त्वार्थहरि०
सहकरणाभावशाक्यमेतदित्यर्थः, एतच कायम्' अङ्गानङ्गभेदमिन्ने च भास्करम्-आदित्यं मोहातकप्रभाभिः
मेव मित्सेच्च-मातुमिच्छेच्च पुनः कुशाग्रेण दर्भानेण-समुद्र मेव । तथा “ खद्योतके " त्यादि, (पृ. ४-२६) खद्योतकप्रभाभिः
नि:-Rसंग्रहस्था ज्योतिरिङ्गनकरश्मिभिः सः-कश्चिदनिर्दिष्टरूप एव, अभिवुभूपेच्च--अभिभवितुमिच्छेच भास्करम्-आदित्यं मोहाद् अशक्यारम्भे
शक्यता च्छया, अज्ञाननाशाय, किमित्याह-योतिमहाग्रन्थार्थम् ' अङ्गानङ्गभेदमिन्नं 'जिनवचनं' तीर्थकरवचनं 'संजिघृक्षेत', सत्रहीतुमिच्छति , सर्वथा अशक्य मेतदित्यर्थः, एतच किल भिन्नकर्तृकमार्याध्यं, तथापि प्राय एतत्पुस्तकेषु विद्यत इति व्याख्यातम् । सर्वसङ्ग्रहकरणाभावेऽपि स्वप्रवृत्तेः फलवत्तामाह-'एकमपित्वि' त्यादि (पृ-४-२७) एकमपि तु पदम् ,आस्तां तावदधिकृतानि सप्त, जिनवचनादित्यवच्छेत्री पंचमी, यथा समूहाच्छुक्ल प्रकाशते, यस्मात् कारणाभिर्वाहकं-विधिग्रहणचरणादानैभवोतारकं पदं भवति, तमायुक्त एव मे सङ्ग्रहकरणारंभ इत्यभिप्रायः, न चेयं स्वमनीषिकेत्यागममाह-'श्रयन्ते च' तत्रागमे दीर्पण | कालेन सामायिकमात्रेण पदेन विधिनाऽभ्यस्तेनापूर्वकरणश्रेणिकेवलान्यवाप्य सिद्धा'निष्ठितार्थाः संवृत्ता इति,यस्मादेवं 'तस्मादिति | (पृ-४-२८) तसात्तत्प्रामःयाद्-आगमस्य प्रामाप्यात् कारणात्, किमित्याह-'समासतः' संक्षेपेण 'व्यासतश्च' विस्तरेण च, | देशकालशक्त्यनुरूपं 'जिनवचनं' तीर्थकरवचनं 'श्रेय' इति निःश्रेयःससाधनत्वात् श्रेय इतिकृत्वा, किमित्याह-'निर्विचारं' निर्गतविचार, वस्त्वन्तराकरणेन ग्राह्य विधिना सूत्रतोऽर्थतश्च धार्य च परावर्शनानुप्रेक्षाभ्यां वाच्यं चोचितविनेयेभ्यः, अनेन सग्रहविस्तरकरणमाक्षिप्त, धारणादिरूपत्वात्तस्य,वक्तः प्रोत्साहनेन स्वप्रयत्नसाफल्यमभिधातुमाह-'न भवती'त्यादि, (पृ.४-२८) न भवति धर्मः स्वकर्मक्षयलक्षणः श्रोतुः सामान्येन सर्वस्य यावान् कश्चिच्छृणोति एकान्ततः हितश्रवणात् ,धर्मश्रवणात् ,अवि
१. इतः प्राक 'व्योलीन्दु' भित्यादि कार्य सिद्धसेनीयायां देरगुप्तीयायां च वृत्तौ व्याख्याता.
DMASOOCHO HORodhimoECTIOimalso
॥१२॥
www.jainelibrary.org
For Personal Present
Join Education international