SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ F am श्रीतत्त्वार्थहरि० सहकरणाभावशाक्यमेतदित्यर्थः, एतच कायम्' अङ्गानङ्गभेदमिन्ने च भास्करम्-आदित्यं मोहातकप्रभाभिः मेव मित्सेच्च-मातुमिच्छेच्च पुनः कुशाग्रेण दर्भानेण-समुद्र मेव । तथा “ खद्योतके " त्यादि, (पृ. ४-२६) खद्योतकप्रभाभिः नि:-Rसंग्रहस्था ज्योतिरिङ्गनकरश्मिभिः सः-कश्चिदनिर्दिष्टरूप एव, अभिवुभूपेच्च--अभिभवितुमिच्छेच भास्करम्-आदित्यं मोहाद् अशक्यारम्भे शक्यता च्छया, अज्ञाननाशाय, किमित्याह-योतिमहाग्रन्थार्थम् ' अङ्गानङ्गभेदमिन्नं 'जिनवचनं' तीर्थकरवचनं 'संजिघृक्षेत', सत्रहीतुमिच्छति , सर्वथा अशक्य मेतदित्यर्थः, एतच किल भिन्नकर्तृकमार्याध्यं, तथापि प्राय एतत्पुस्तकेषु विद्यत इति व्याख्यातम् । सर्वसङ्ग्रहकरणाभावेऽपि स्वप्रवृत्तेः फलवत्तामाह-'एकमपित्वि' त्यादि (पृ-४-२७) एकमपि तु पदम् ,आस्तां तावदधिकृतानि सप्त, जिनवचनादित्यवच्छेत्री पंचमी, यथा समूहाच्छुक्ल प्रकाशते, यस्मात् कारणाभिर्वाहकं-विधिग्रहणचरणादानैभवोतारकं पदं भवति, तमायुक्त एव मे सङ्ग्रहकरणारंभ इत्यभिप्रायः, न चेयं स्वमनीषिकेत्यागममाह-'श्रयन्ते च' तत्रागमे दीर्पण | कालेन सामायिकमात्रेण पदेन विधिनाऽभ्यस्तेनापूर्वकरणश्रेणिकेवलान्यवाप्य सिद्धा'निष्ठितार्थाः संवृत्ता इति,यस्मादेवं 'तस्मादिति | (पृ-४-२८) तसात्तत्प्रामःयाद्-आगमस्य प्रामाप्यात् कारणात्, किमित्याह-'समासतः' संक्षेपेण 'व्यासतश्च' विस्तरेण च, | देशकालशक्त्यनुरूपं 'जिनवचनं' तीर्थकरवचनं 'श्रेय' इति निःश्रेयःससाधनत्वात् श्रेय इतिकृत्वा, किमित्याह-'निर्विचारं' निर्गतविचार, वस्त्वन्तराकरणेन ग्राह्य विधिना सूत्रतोऽर्थतश्च धार्य च परावर्शनानुप्रेक्षाभ्यां वाच्यं चोचितविनेयेभ्यः, अनेन सग्रहविस्तरकरणमाक्षिप्त, धारणादिरूपत्वात्तस्य,वक्तः प्रोत्साहनेन स्वप्रयत्नसाफल्यमभिधातुमाह-'न भवती'त्यादि, (पृ.४-२८) न भवति धर्मः स्वकर्मक्षयलक्षणः श्रोतुः सामान्येन सर्वस्य यावान् कश्चिच्छृणोति एकान्ततः हितश्रवणात् ,धर्मश्रवणात् ,अवि १. इतः प्राक 'व्योलीन्दु' भित्यादि कार्य सिद्धसेनीयायां देरगुप्तीयायां च वृत्तौ व्याख्याता. DMASOOCHO HORodhimoECTIOimalso ॥१२॥ www.jainelibrary.org For Personal Present Join Education international
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy