________________
श्रीतवार्थ
हरि० २ अध्या०
बराः, साम्प्रतं त्रसानाहतेजोवायू द्वीन्द्रियादयश्च असा इति ॥१४ ।। ।। सूत्रं ।।
कात्रसभेदाः ४ा
__ द्विविधाः प्रसाः-क्रियातो लन्धितश्च, तत्र क्रियामङ्गीकृत्य तेजोवायोः त्रसत्वं तथा देशान्तरातः, न लब्धिम् , बसनामक-| मोदयाभावात्, इत्थमुपन्यासोऽनेकधर्मात्मके वस्तुनि तद्धर्माणां चित्रप्रवृत्तिनिमित्तभेदसंप्रदर्शनार्थः, x तथा चाह प्राभृतकारः"परिगप्पिद संपुड तत्तिगा य तह तत्तिगत्ति चउमेआ। धम्मा भावाण जए विष्णेआ बुद्धिमंतेहिं ।।१।। पावेयरेहिं सुहसाहणाई जगमुत्तिभायणं चेव । समयाहिएसु अ तहा पता य एते जहासंख ॥२॥" मित्यादि, द्वीन्द्रियादयश्च पंचेन्द्रियावसानाः त्रसाः, | असमासकरणं तेजोवायोर्लन्धित्रसत्वापाकरणार्थमिति, सूत्रसमुदायार्थः । अवयवार्थ त्वाह-'तेजस्कायिका' इत्यादिना (पृ.४३-१) | तेज एव कायः २ स विद्यते येषां ते तेजस्कायिका:-अंगारादयः,आदिशब्दादचिरादिपरिग्रहः,एवं वायुकायिका-उत्कलिकादयः, आदिशब्दात् झंझादिग्रहः, द्वे इन्द्रिये येषां ते द्वीन्द्रियाः-कृम्यादयः, एवं श्रीन्द्रियादयोऽपि पिपीलिकाभ्रमरमनुष्या द्रष्टव्याः, इत्येवं क्रियालन्धिभेदेन एते वसा भवन्तीति सूत्रार्थः ।। एते संसारिणः त्रसाः स्थावराः, मुक्ता अपि जीवा एव, संसारिणो मुक्ताश्रेति वचनात्, त एते कथमित्याशंकापोहायाह-संसारिणस्त्रसस्थावराः इत्युक्ते एतदुक्तं भवति---अर्थापत्तिसिद्धमेतत्मुक्ता नैव जसा नैव स्थावराः, तल्लक्षणाभावादिति ।। द्वीन्द्रियादयश्च वसा इत्युक्तमत इहेन्द्रियसंख्यानियमामिधानायाहपञ्चेन्द्रियाणीति ॥ १५॥ ।। सूत्रं ।।
॥११॥ संसारिणो (णां) संख्ये (ख्यये)ति सूत्रसमुदायार्थः। अवयवार्थ त्वाह-'पंचेन्द्रिये 'त्यादिना (पृ. ४१-६) पंचेन्द्रियाणि
॥११९॥
Jan Education International
For Personal Private Use Only