SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ श्रीतवार्थ हरि० २ अध्या० बराः, साम्प्रतं त्रसानाहतेजोवायू द्वीन्द्रियादयश्च असा इति ॥१४ ।। ।। सूत्रं ।। कात्रसभेदाः ४ा __ द्विविधाः प्रसाः-क्रियातो लन्धितश्च, तत्र क्रियामङ्गीकृत्य तेजोवायोः त्रसत्वं तथा देशान्तरातः, न लब्धिम् , बसनामक-| मोदयाभावात्, इत्थमुपन्यासोऽनेकधर्मात्मके वस्तुनि तद्धर्माणां चित्रप्रवृत्तिनिमित्तभेदसंप्रदर्शनार्थः, x तथा चाह प्राभृतकारः"परिगप्पिद संपुड तत्तिगा य तह तत्तिगत्ति चउमेआ। धम्मा भावाण जए विष्णेआ बुद्धिमंतेहिं ।।१।। पावेयरेहिं सुहसाहणाई जगमुत्तिभायणं चेव । समयाहिएसु अ तहा पता य एते जहासंख ॥२॥" मित्यादि, द्वीन्द्रियादयश्च पंचेन्द्रियावसानाः त्रसाः, | असमासकरणं तेजोवायोर्लन्धित्रसत्वापाकरणार्थमिति, सूत्रसमुदायार्थः । अवयवार्थ त्वाह-'तेजस्कायिका' इत्यादिना (पृ.४३-१) | तेज एव कायः २ स विद्यते येषां ते तेजस्कायिका:-अंगारादयः,आदिशब्दादचिरादिपरिग्रहः,एवं वायुकायिका-उत्कलिकादयः, आदिशब्दात् झंझादिग्रहः, द्वे इन्द्रिये येषां ते द्वीन्द्रियाः-कृम्यादयः, एवं श्रीन्द्रियादयोऽपि पिपीलिकाभ्रमरमनुष्या द्रष्टव्याः, इत्येवं क्रियालन्धिभेदेन एते वसा भवन्तीति सूत्रार्थः ।। एते संसारिणः त्रसाः स्थावराः, मुक्ता अपि जीवा एव, संसारिणो मुक्ताश्रेति वचनात्, त एते कथमित्याशंकापोहायाह-संसारिणस्त्रसस्थावराः इत्युक्ते एतदुक्तं भवति---अर्थापत्तिसिद्धमेतत्मुक्ता नैव जसा नैव स्थावराः, तल्लक्षणाभावादिति ।। द्वीन्द्रियादयश्च वसा इत्युक्तमत इहेन्द्रियसंख्यानियमामिधानायाहपञ्चेन्द्रियाणीति ॥ १५॥ ।। सूत्रं ।। ॥११॥ संसारिणो (णां) संख्ये (ख्यये)ति सूत्रसमुदायार्थः। अवयवार्थ त्वाह-'पंचेन्द्रिये 'त्यादिना (पृ. ४१-६) पंचेन्द्रियाणि ॥११९॥ Jan Education International For Personal Private Use Only
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy