SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ इन्द्रियाणि हरि० भवंति संसारिणः प्रकर्षणेकजीवस्य, आरंभो नियमार्थः, न न्यूनाधिकानि, षष्ठादिपतिधार्थश्च, षडादौ येषां तानि पडाश्रीतच्चार्थ दीनि तत्प्रतिपेधार्थश्च, ननु नियमादेव सिद्धमेवं, उच्यते, सत्यमेतत्, मनोवागादीनां त्वध्यारोपात् उच्यते कैश्चिदिन्द्रियत्वं तद्२ अध्या० हायपोहार्थमेतदिति, सिद्धान्त:-मनः इन्द्रियं न भवत्यनियतार्थत्वात्, एवं वाकपाणिपादपायपस्था अपि नेन्द्रियाणि, वागिन्द्रियस्य वाग्योगप्रभवत्वात् अतिप्रसंगात्,पाण्यादीनामपि कायभेषत्वात् आदानादिकार्यनियमाभावाचेलि चर्चितमन्यन्न,इन्द्रि| यत्वार्थमाह-इन्द्रिये'त्यादिना, इन्द्रियम् इंद्रलिङ्गमिति, एतत्सूत्रं व्याचिख्यासुराह-'इन्द्रो जीव' इत्यादि, इन्द्रो जीव आत्मा, | कुत इत्याह-सर्सम्यैश्वर्ययोगात्---सर्वदूव्येषु धर्मादिषु ऐश्वर्ययोगात्, तथा तथा परिभोगेनानादिसंसारे तत्स्वभावतया | ईश्वरभावयोगात्, अत इंदनाद् इन्द्रः, विषयेषु-शब्दादिषु परमैश्वर्ययोगात् चेतनत्वेन, सत्संवेदनमेव परमैश्वर्य, तद्योगात, | वाशब्दो विकल्पार्थः, एवं च 'तस्य लिङ्गमिन्द्रियमिति' तस्य-जीवस्येन्द्रस्य लिङ्ग-चिह्न अविनाभाव्यतीनं तदवगम*कारीन्द्रियमिति, एतदेवात्मावगमहेतुतया अनेकधेत्युपदर्शयन्नाह-'लिंगनादि'त्यादिना, लिंगनात्-लिंगविषयवेगगमनाद् विष यिणो जीवस्य चिह्नमित्यर्थः, एवं इन्द्रदृष्टं, सूचनात् केवलालोकेनोपलभ्य कथनात् , एवमिंद्रसृष्टं प्रदर्शनात् तदा तत्कर्मविनिवर्त्तनेन लोके संदर्शनात्, एवमिन्द्रजुष्टं उपलम्भात् जीवसेवनोपलंभयोगात्, एवमिन्द्रदत्तं,व्यञ्जनात् जीवव्यक्तं सद र्थक्रियां(प्रति)प्रवर्तत इतिकृत्वा, चः समुच्चये, जीवस्य लिङ्गमिन्द्रियममिहितार्थनिगमनमेतत् , सुखादयोऽपि जीवलिंगरूपा ॥१२०॥ न च इन्द्रियमितिकृत्वा यदिन्द्रियं तज्जीवलिंगमेव, जीवलिंगं तु स्यादिन्द्रियं स्था( इतरथा वा स्यात् सुखादीति, एवं संख्यात इन्द्रियाण्यभिधाय प्रकारतोऽमिधातुमाह-- ॥१२०|| sanga nagar Jan Education n ational For Personal Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy