SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ A श्रीतत्त्वार्थ हरि० २ अध्या० इन्द्रियाधिकारः द्विविधानीति ।। १६ ॥ सूत्रम् ॥ अनन्तरोक्तानि पश्चापीन्द्रियाणि द्विविधानि भवन्तीति सूत्रसमुदायार्थः। अवयवार्थ त्वाह-'द्विविधानी'त्यादिना,(पृ.४३-१२)। द्विविधानि द्विप्रकासणि इन्द्रियाणि भवन्ति,सामान्यतः पंचापि,कथमित्याह-पेन्द्रियाणि वक्ष्यमाणलक्षणानि,भावेन्द्रियाणि च वक्ष्यमाणलक्षणान्येव, न चैतानि दशैव, जात्यनतिक्रमादिति ।। एवं वैविध्यमिन्द्रियाणामुपन्यस्य स्वरूपतोऽभिधातुमाह| 'तत्रे'त्यादि, तत्रेति निर्धारणार्थः, निवृत्युपकरणे द्रव्येन्द्रियमिति ॥ १७ ॥ सूत्रम् ।। निव॒च्युपकरणे पुद्गलमये द्रव्येन्द्रियमिति सूत्रसमुदायार्थः। अवयवार्थ त्वाह-निवृत्तीन्द्रिय मित्यादिना (पृ.४३-१५) निर्वनं निवृत्तिः-प्रतिविशिष्टसंस्थानोपपत्तिः सैवेन्द्रियं निर्वृत्तीन्द्रियं,उपक्रियतेऽनेनेत्युपकरणं एतदेवेन्द्रिय उपकरणेन्द्रियं,चः समुच्चये, द्विविधमेतद्रव्येन्द्रियं भावेन्द्रियोपकरणत्वात् द्रव्यात्मकत्वाच्चेति, निर्वृत्तेर्लक्षणमाह-निवृत्तिरित्यादिना 'निवृत्तिः अंगो|पाङ्गनामकर्मनिर्वतितानीति इहाङ्गोपाङ्गनाम-औदारिकादिशरीरत्रयाङ्गोपाङ्गनिर्वर्तकं यदुदयादङ्गोपाङ्गान्युत्पद्यन्ते शिरोजल्यादीनि, निर्माणनाम चात्र वर्द्धकिसंस्थानीयं कर्णशष्कुल्याद्यवयवसन्निवेशविशेषरचनायामाहितनैपुण्यमित्याचार्याः, तदित्थ-| मंगोपाङ्गनाम्ना प्रतिविशिष्टेन कर्मणा निर्वतितानि-जनितानि, तानि कानीत्याह-'इन्द्रियद्वाराणि' इन्द्रियविवराणि,मावेन्द्रियावधानद्वाराणीति भावः, एतानि च नानासंस्थानादीनि,तथा चागमः-“फासिदिए णं भंते ! किंसंठिए पण्णत्ते ?, गोयमा ! नानासंठाणसंठिए पण्णत्ते, जिभिदिएणं किंसंठिए पप्णते ?, गोयमा ! खुरप्पसंठिए, पाणिदिए णं भंते ! किंसंठिए पन्नते ?, गो DIRAIND டிவமாயா மாயயையாக ॥१२॥ ॥१२॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy