SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ पविधोऽ| वधिः च्छिन्ना, इन्धनं पलालादि तस्योपादान-प्रक्षेपः तस्य संततिः-नरन्तय,सा विशिष्यते--परिस्टिनेति,नातः परमिन्धनप्रक्षेपः,परिश्रीतच्वार्थ- हच्छिन्ना इन्धनोपादानमन्ततिः, एतदुभयं पुनरपि शिखाविशेषणं-परिच्छिना इन्धनोपादानसन्ततिर्यस्यामग्निशिखायां सा परि- हरि० च्छिन्नेन्धनोपादानसन्ततिः, अग्नेः शिखा अग्निशिखा, परिच्छिन्नेन्धनोपादानसन्ततिश्चासावग्निशिखा च परिच्छिन्नेन्धनोपादानसतत्यग्निशिखा तया तुल्यमेतद् हीयमानमवधिज्ञानं,गथा अपनीतेन्धनाग्निज्वाला नाशमाशु प्रतिपद्यते तद्वदेतदपीति, वर्द्धमानक| यदङ्गुलासंख्येयभागादिषु' अकुलासंख्येयभागमात्रे क्षेत्रे,ततोऽङ्गुलमात्र ततो रनिमात्र इत्यादिवृत्पन्नं ताबद्बईते यावत् सब लोको-धर्माधर्मद्रव्यपरिच्छिन्नो व्याप्तो भवति, तदा 'आ सर्वलोकात्' कथमिव वर्तते?, अत आह–'अधरोत्तरेत्यादि, | अधरः-अधोवी उत्तरः-उत्तरवती तावेवारणी ताभ्यामधरोत्तरारणिभ्यां निर्मथनं-संघर्षणं तेन निष्पन्नः-उद्भूतः. तदेवमुत्प| मोऽवधिवृद्धिमधिगच्छति, तथाह-'उपात्ते'त्यादिना, उपानं-प्रक्षिप्तं शुष्कम्-आद्रं न भवतीति करीपादि तेनोपातेन शुष्केण | उपचीयमानः, वृद्धिं गच्छन्नित्यर्थः, प्रचीय(आधीय. मु.)मानः-प्रक्षिप्यमाणेन्धनोऽपि पुनरिन्धनानां पलालादीनां राशि:ममहो यत्रानौ स उ(अधरो)त्तरारणिनिर्मथनोत्पन्नोपात्तशुष्कोपचीयमानप्रचीयमानेन्धनराश्यग्निस्तेन तुल्यमेतदिति,यथा अग्निः प्रयनादुपजातः सन पुनरिन्धनलाभाद् विवृद्धिमुपगच्छति एवं परमशुभाध्यवमायलाभादसौ पूर्वी वर्द्धत इत्यर्थः, 'अनवस्थित'मिनि नावतिष्ठते क्वचिद् एकस्मिन् वस्तुनि,शुभाशुभानेकसंयमस्थानलाभात् ,यत आह-हीयते योजनं दृष्ट्वा तस्यैवार्द्धमवगच्छति तस्याप्य मेवमादि वर्धते चाईक्रोशं दृष्ट्वा कोशमवत्य(तोऽ)द्धयोजनमेवमादि, कदाचिदुभयीमवस्थामनुभवति वर्द्धते हीयते (च मु.) | तस्यैव क्रोशस्यैव च क्रोशस्यैकस्यां दिशि परं क्रोशो वृद्धः,अन्यस्यान्तस्य क्रोशस्याद्धं हीनमिति,अथवा 'प्रतिपतति चोत्पद्यते ॥८१॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy